SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. २३७ (फताशाहनी पोळ) श्रीश्रेयांसनाथजीना देराना लेखो. १३५६. सं. १५२५ वर्षे वैशाखशुदि ५ चांइउ० सा० पूना भा० अमरीपु० लापाभा० सौभीपु० सहितेन आत्मश्रेयोऽर्थ साधू पु० श्रीहीराणंदसूरि वा० प्रज्ञातिलक उपदेशेन श्रीशान्तिनाथबिंबं का० प्र० श्रीजयशेखरमूरिभिः ॥ १३५७. सं. १५१७ वर्षे वैशाखशुदि ९ शनौ प्राग्वाटज्ञा० मणी० देपालभा० बाई सोहासणिपु० मणी० शिवदासेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन स्वमातृश्रेयसे श्रीआदिनाथबिंब का० प्र०॥ १३५८. सं. १५६९ वर्षे वैशाखवदि ५ सोमे श्रीश्रीमालीज्ञा० मं० देवराजमा० अमीदेसुकान्हमा० कामलदेसु० अमिपाल राजपाल युताम्यां पितृमातृश्रेयोऽर्थ श्रीसंभवनाथबिंब का पूर्णि० प० वटपद्रीय श्रीलब्धिसुंदरसूरिभिः प्र० बंद्रामणवास्तव्य ॥ १३५९. सं. १५१७ वर्षे फागुणशुदि ३ शुक्रे शालापतिज्ञा. सं० चूणाभा० हलीसु० समराभा० हीरूसु० देवापाथारामासहितेन श्रीआदिनाथबिंब का० श्रीसिद्धान्तीयगच्छे श्रीसोमचन्द्रसूरिभिः प्र० ॥ १३६०. सं. १४७२ वर्षे श्रीश्रीमालज्ञा० श्रे० गुणपालसु० श्रे० साहभा० श्रे० साहभा० रूडीसु० मांइआसोमाभ्यां श्रीसुमतिनाथबिंवं का० प्र० तपाश्रीसोमसुंदरसूरिभिः॥ . १३६१. सं. १९११ वर्षे माघ शुदि ५ गुरौ उकेशवंशे टीकगोत्रे मं० शिवाभा० हāपु० महंधीराकेनभा० राणीपु० मालासरवणसहितेन निजश्रेयसे श्रीआदिनाथविवं का०प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy