SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ अमदावाद. irrrrrrrmmmmmmmmmmmmmmm~~~~~~~~ रदेसु० व्य० मूलूनाम्नाभा० सीलूसहितेन निजश्रेयसे श्रीसुमतिनाथबिंब का० प्र० श्रीसोमसुंदरसूरिशिष्य श्रीजयचन्द्रमूरिभिः ॥ १३३८. सं. १९७७ ज्ये. शुदि ५ सरषिजवास्तव्य प्राग्वाज्ञा० श्रे० नरदेवभा० मचूयुसेंघरभा० सिरिआदे पु० कसाकेन भा० सपू पु० रीडादिकुटुंबयुतेन श्रीनमिनाथवि का० प्र० तपा श्रीहेमविमलसूरिभिः ॥ १३३९. सं. १५१८ वर्षे माघ. शुदि ५ शुक्र श्रीश्रीमालज्ञा० मं० वीसलमा० लाडी पु० आसाभा० जसमादे पु० तेजाकालाभा० ठबीचमकूसहिताम्यां श्रीधर्मनाथबिंब का० प्र० वृहदगच्छे श्रीजयमगलसूरिसंताने श्रीपुनचन्द्रसूरिपट्टे श्रीकमलप्रभसूरिभिः ॥ १३४०. सं. १९७६ वर्षे वैशाखशुदि ३ प्राग्वाटज्ञा० मं० धरणमा० लाडी सु० जयसिंहेननिजपितृ मं० धरणश्रेयोऽर्थं श्रीशान्तिनाथबिंब का० प्र० श्रीसूरिभिः ॥ १३४१. सं. १९५९ वर्षे वैशाखशुदि १३ दिने अहम्मदावादवासि प्रा० सं० जिणदत्त पु० सं० वछाकेनभा० डाट्टी द्वि० कदयुतेन श्रीचन्द्रप्रमबिंब का० प्र० तपागच्छे श्रीकमलकलशसूरिभिः॥ १३४२. सं. १५०० वर्षे वैशाखशुदि ५ गुरौ श्रीश्रीमालज्ञा० सा० साल्हामा० श्री. राणी सु० देवराजमा० रस्नूनाम्न्या श्रे० भीलामा० चांपू युतयास्वश्रेयसे श्रीसुविधिनाथबिं का० प्र० श्रीवृद्ध तपापक्षे श्रीरत्नसिंहसूरिभिः ॥ १३४३. सं. १५०९ वर्षे आषाढसुदि २ सोमे श्रीश्रीमालज्ञा० श्रे० भोलाभा० वापूसुत्तयारलूनाम्न्या श्रीकुंथुनाथसिंबं का० प्र० श्रीरत्नसिंहसूरिभिः॥ १३४४. सं. १५१० वर्षे वैशाखवदि ५ करनमामे मा० सा. For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy