SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० अमदावाद. अहिमदावादवास्तव्य श्रीविमलनाथचतुर्विशतिपट्टः आगमगच्छेशश्रीअमरसिंहसूरिशिष्यश्रीहेमरत्नस्वगुरूपदेशेन का० प्र० विधिना ॥ १३१३. सं. १५०५ वर्षे माघशुदि १० रखौ प्राग्वाट सा० नाथा भा० रूडी सु० डूंगरकेन भ्रातृ सा० भीमाश्रेयोऽर्थ श्रीसुविधिनाथचतुर्विशतिपट्टः का० मलधारिगच्छे श्रीविद्यासागरसूरिशिष्यश्रीगुणसुंदरसूरिभिः प्र०॥ १३१४. सं. १५१७ वर्षे फागुणशुदि ३ शुक्रे श्रीश्रीमालज्ञा० सं० - सरवण भा० सिंगारदे सु० मं० रामा मा० रमादे पुत्रेण सं० कर्मणेन भा० चमकू भ्रातृ सं० भोजा भा० पद्माई पुत्रादिकुटुंबयुतेन स्वश्रेयसे श्रीनमिनाथादिचतुर्विशतिपट्टः का० प्र० मलधारिगच्छे श्रीविद्यासागरसूरिपट्टे श्रीगुणसुंदरसूरिभिः प्र० श्रीअहमदावादनगरे ॥ १३१५. सं. १६६७ वर्षे ज्ये० शुदि ५ दिने पत्तनवास्तव्य श्रीप्राग्वाटज्ञा० सं० ठाकर भा० श्रीमाउ श्रेयांसनाथबिंबं का०प्र० श्री.. विजयदानसूरिभिः तपागच्छे । १३१६. सं. १५१६ वर्षे ज्ये. शुदि १३ सोमे पेथापुरवास्तव्य श्रीश्रीमालज्ञा० श्रे० कला भा० हर्के सु० श्रे० ईसरेण भा० रत्नाईयुतेन स्वश्रेयोऽर्थं श्रीअभिनंदनक्विं का० प्र० बृहत्तपागच्छेशश्रीसोमसुंदरसूरिपट्टे श्रीरत्नशेखरसूरिभिः ॥ .१३१७. सं. १५२७ वर्षे पोषवदि १ सोमे वडनगरवासि उकेश मं० देवरान सु० मं० जेसिंग भा० चाई सु० वरनांगेन भा० वल्हादे पु०. श्रीचन्द्रादिकुटुंबयुतेन स्वश्रेयसे श्रीसंभवनाथवि का० प्र० तपागच्छे श्रीश्रीलक्ष्मीसागरसूरिभिः ।। १३.१८. सं. १६२८ वर्षे शाके १४९४ :प्र. वैशाखशुदि ११ बुधे उकानक्षेत्रे ओसवालज्ञा० उटसनन सोनी श्रीवंत भा० सुहवदे पुर For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy