SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८. अमदावाद. १२९८. सं. १४८४ वर्षे वैशाखशुदि ३ दिने उकेशव्य० आल्हा भा० आल्हणदेनाम्न्या सु० डूंगर चांपा लांपा सामल गिरूआदिकुटुंबयुतया स्वश्रेयोऽर्थ श्रीपद्मप्रभबिंब का०प्र० तपाश्रीसोमसुंदरसूरिभिः॥ १२९९. सं. १४४२ वर्षे................पितृ अजेसी मातृ अहिगदेवी. ...............श्रीशान्तिनाथवि का० नागेन्द्रगच्छे श्रीगुणाकरसूरिभिः प्र० ॥ १३००. सं. १३११ वैशाखवदि २ शनौ सा० नरपाल सु० ............सुश्राविक्रया आत्मश्रेयोऽथ श्रीपार्श्वनाथबिंब का० प्र० श्रीसूरिभिः ॥ . १३०१. सं. १४७७ वर्षे माघशुदि १० दिने श्रीश्रीमालज्ञा० सं० पासड सु० मांडण भा० मेचू सु० उगमेन श्रीचन्द्रप्रभबिंबं का० प्र० साधु० पू० भ० श्रीरामचन्द्रसुरीणामुपदेशेन विधिना श्राद्धैः ॥ १३०२. सं. १५९० वर्षे वैशाखशुदि ६ रवौ प्राग्वाटज्ञा० सा० देवदास भा० रूपिणि पु० दो० थावर सापा थावर भा० चंगी पु० दो० पासा भा० रहि तया श्रेयोऽर्थ श्रीशीतलनाथबिंब का कुतुबपुरागच्छे श्रीसौभाग्यनंदिसूरिभिः प्र० ॥ १३०३. सं. १५६८ वर्षे वैशाखवदि १२ बुधे श्री ७ श्रीअजितनाथप्रतिमा सेवक रहीआ हेमा का० सुलक्षणपुरनामे ॥ १३०४. सं. १३७२ श्रीमालश्रे० वीरड श्रे० श्रीशान्तिनाथबिंब सु० मंडलकेन का० प्र० श्रीदेवानंदसुरिभिः ॥ १३०५. सं. १५०६ वर्षे चैत्र गुरु ऊ० ल० श्रे० गोना भा० चमकू.पु० हेमा पौमामा० देमतिनामनी स्वमर्तृश्रेयोऽर्थ श्रीविमलनाथबिंब का० प्र० ज० ग० सि० भ०. ककसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy