SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद, आत्मश्रेयसे श्रीसुविधिनाथविब का० प्र० श्रीनागेन्द्रगच्छे श्रीगुणसमुद्रसूरिउपदेशेन आवा० श्रीगुणदेवसूरिभिः वावडीवास्तव्य ॥ १२७३. सं. १५२२ वर्षे पोषवदि ५ सोमे श्रीश्रीमालज्ञा० व्य० धांगा भा० मिलू सु० रामाकेन आत्मश्रेयोऽर्थ श्रीसुमतिनाथबिंब का० प्र० नागेन्द्रगच्छे भ० श्रीविजयप्रभसूरिभिः ॥ १२७४. सं. १५२६ मार्ग.शुदि १० प्राग्वाट मं० मेघा भा० मूजी पु० बदाकेन भा० लाली भ्रातृ हरदास भा० धनी भ्रातृ व्य० धरकणादिकुटुंबयुतेन सरवण सारंग मांडण पाता ठूसादिश्रेयसे श्रीवासुपूज्यबिबं का० प्र० तपागच्छेशश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ।। १२७५. सं. १३४६ वर्षे ज्ये.वदि १ शुक्रे श्रे० जगा श्रेयोऽर्थ पु० पद्मसिंहेन श्रीपार्श्वनाथबिंब का० प्र० श्रीसूरिभिः ॥ १२७६. सं. १५६६ वर्षे माघवदि २ रवौ श्रीउकेशवंशे लघुशाखायां वि. महिपाल भा० मरगदे सा० महुणा भा० लीली पु० सा० नाथासुश्रावकेण निजकुटुंबसहितेन स्वश्रेयोऽर्थ श्रीअंचलगच्छेश्वरश्रीभावसागरसूरीणामुपदेशेन श्रीधर्मनाथबिंब का० प्र० श्रीश्राद्धेन श्रीपत्तननगरे ॥ १२७७. सं. १४४० वर्षे पोषशुदि १२ बुधे प्राग्वाटज्ञा० व्य० श्रीकर्मा भा० सहजलदे पु० मदनेन भा० माल्हणदेसहितेन पितृमातृश्रेयोऽर्थ श्रीअजितनाथबिंब का० प्र० श्रीपूर्णचन्द्रपट्टे श्रीहरिभद्रसूरिभिः।। १२७८. सं. १५९८ वर्षे वैशाखशुदि ६ पोरूआडज्ञा० श्रे० शाणा भा० कुअरि सु० सिवा स्वसाबाई सामाईपुण्यार्थं भर्तृज कीका मागा रत्नपालश्रेयसे श्रीकुंथुनाथबिंबं का० प्र० श्रीजिनसाधुसूरिपट्टे श्रीजिनकीर्तिसूरिभिः श्रीसहुआलीआगच्छे । For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy