SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ अमदावाद. १२५९. सं. १९१२ ऊकेश सा. लीबा भा० लीलादे सु० सा० राजा भा० राजलदेव्या श्रेयोऽथ श्रीरसुविधिबिंबं का० प्र० तपाश्री सोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिशिप्यश्रीउदयनंदीसूरिभिः सिद्धपुरे ॥ १२६०. सं. १५३१ वर्षे ज्ये. शुदि ३ उकेशज्ञा० श्रे० धणपाल भा० मनी सु० लषसी भा० फडू सु० वानर देधर धर्मा मांडण भ्रातृ हेमाकेन भा० वर्जू प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीअजितनाथबिंबं का० प्र० श्रीककसूरिभिः त्रभग्रामे ॥ १२६१. सं. १३६८ वर्षे ज्ये. वदि १३ शनौ श्रीश्रीमालज्ञा० सोवीरसंताने महं. साहण पु० आदा आंबड भा० प्रीमलश्रेयसे श्रीआदिनाथबिंबं पु० देवडेन का० प्र० पिष्पलाचार्यश्रीकक्कसूरिभिः ॥ .... १२६२. सं. १५१५ वर्षे वैशाखवदि २ गुरु उपकेशज्ञा० पितृ सारंग मातृ सारू सु० पद्माश्रेयोऽर्थ भ्रातृ सूराकेन श्रीअभिनंदननाथविवं का० रुद्रपल्लीयगच्छे श्रीजिनराजसूरिभिः प्र० श्रीसंघेन वडुद्रावास्तव्य.॥ १२६३. सं. १५२४ वैशाखशुदि ३ उकेश सा० लाषा भा० ह' प्रमुखकुटुंबयुताभ्यां पितृव्य सं० कर्मसीश्रेयसे श्रीसुविधिनाथबिंब का० प्र० खरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥ १२६४. सं. १५९१ वर्षे वैशाखवदि २ सोमे श्रीश्रीमालज्ञा० श्रे० हरदेव भा० अरघू सु० श्रे० सहिना भा० सहिजलदे पु० माला रांका भाणा वछा भा० वनादे आत्मश्रेयोऽर्थ श्रीश्रेयांसबिंब का० श्रीवृद्धतपापक्षे भट्टा० श्रीधनरत्नसूरिभिः प्र० नागडवास्तव्यः ॥ १२६५, सं. १५३२ वर्षे ज्ये. वदि १३ बुधे श्रीश्रीमालज्ञा० व्य० जयता सं० सदेन भा० चंगीई सु० विद्याधरादियुतेन श्रीश्रेयांसनाथबिंब का० प्र० श्रीअमरचन्द्रसूरिमिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy