SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ..rane.AANAARAAAAAAAAAAAAAAAM- ~ पौत्र रायमल सा. जसवीर पासवीर समस्तकुटुंबसहितेन श्रीगुणनिधानसूरीणामुपदेशेन श्रीचन्द्रप्रभस्वामिबिंब का० प्र० श्रीसंघेन ॥ १२४२. सं. १५३३ वर्षे वैशाखवदि १३ ओसवालान्वये महे. तागोत्रे सा० सारंग पु० सा० काला भा० देउ पु० धीरा भा० राही आत्मश्रेयसे श्रीशीतलनाथबिंब का० श्रीचन्द्रगच्छे भ० श्रीअमरचन्द्रमूरिपट्टे भ० श्रीदेवचन्द्रसूरिभिः प्र० ॥ १२४३. सं. १५१२ वर्षे वैशाखशुदि २ शनौ श्रीप्राग्वाज्ञा० व्य० सहसवीर भा० अमरादे सु० वनंगी भ्रातृ मेघराज भ्रातृ संघराज स्वकुटुंबआत्मश्रेयोऽर्थ श्रीसंभवनाथबिंब का० प्र० श्रीहेमविमलसूरिभिः॥ १२४४. सं. १५४३ वर्षे वैशाखवदि १० शुके श्रीश्रीमालज्ञा० मं० नागा भा० नागलदे सु० मं० पीमाकेन भा० चंपाई सु० सहिजा सहितेन भ्रातहेमाश्रेयसे श्रीआदिनाथविंबं का० मडुकरगच्छे श्रीमुनिप्रभसूरिभिः प्र० साणंदग्रामे ॥ १२४५. सं. १९०७ वर्षे माघशुदि ११ बुधे नागरज्ञा० श्रे० आसा भा० तेजू सु० पाल्हा भा० पाल्हणदे सु० मुका सा० देवासहितेन श्रीविमलनाथबिंब का० प्र० भ० श्रीजिनरत्नसूरिभिः ॥ १२४६. सं. १५१६ वर्षे वैशाखशुदि ३ प्राग्वाटज्ञा० व्य. वेला भा० धरणू सु० देवाकेन भा० देवलदे भ्रातृ व्य० वानर हलू प्रमुखकुटुंबयुतेन स्वश्रेयोऽर्थ श्रीविमलनाथबिंब का०प्र० बृहत्तपागच्छे श्रीरत्नशेखरसूरिभिः ॥ १२४७. सं. १५१६ वर्षे आषाढशुदि ९ शुक्रे सं० कान्हाकेन भा० कुतिगदे जाणीयुतेन श्रीगौतम का० ॥ १२४८. सं. १५४९ वर्षे उकेशवंशे सा० पोपा भा० सारू पु० मा० बडूया सुश्रावकेण भा० कपूराई पु० हदा अदा श्रीपाल परि For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy