SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ अमदावाद. माल व्य० कान्हा भा० रालू सु० गदिमा भोजा गजा भ्रातृ चांपाकेन भा० चांपाईयुतेन पितृश्रेयसे श्रीधर्मनाथचतुर्विंशतिपट्टः का० श्रीपूर्णिमापक्षे श्रीमतितिलकसूरिपट्टे श्रीराजतिलकसूरीणामुपदेशेन प्र० श्रीमूरिभिः ॥ १२२३. सं. १९१६ वर्षे वैशाखशुदि १ शुक्रे ओसवालज्ञा • श्रे० ० माल्हा भा० गांगी सु० सीवर भा० सिरियादे सु० भीमा निजकुटुंबश्रेयसे श्री आदिनाथवित्रं का० प्र० श्रीसिंहमूरिभिः || १२२४. सं. १५०४ वर्षे ज्ये. शुदि ९ खौ श्रीकोरंटगच्छे उपकेशज्ञा० सा० सालिग भा० सुलेसरि पु० ऊड़ाकेन भा० प्रीमीसहि तेन पितृमातृनिमित्तं श्रीचन्द्रप्रभस्वामिबिंबं का० प्र० श्रीसावदेवसूरिभिः ॥ १२२५. सं. १४७३ वर्षे फागुणवदि ११ रखौ श्रीश्रीमालज्ञा ० पितृमहिपा मातृप्रीमीश्रेयसे सु० ठाकुरसिंहेन श्रीआदिनाथबिंबं का० पूर्णिमाप० श्रीजयतिलकसूरीणामुपदेशेन प्र० सूरिभिः || १२२६. सं. १४८७ वर्षे माघशुदि १ गुरौ देकावाटकवास्तव्य प्राग्वाटज्ञा ० ० सामंत भा० गुरुदेवी सु० श्रे० मेघाकेन आत्मश्रेयसे श्रीपार्श्वनाथ चतुर्विंशतिपट्टः का० आगमगच्छेशश्री अमरसिंहरिपट्टे श्रीहेमरत्नसूरीणामुपदेशेन प्र० विधिना श्रीसंघेन ॥ १२२७. सं. १४५९ वर्षे ज्ये. वदि ९ शुक्रे श्रीश्रीमालज्ञा ४०. गोवल भा० गुरदे सु० ठ० त्रासणेन निजमातृपितृश्रेयसे श्री आदिनाथविं का० प्र० श्रीबृहत्तपापक्षे श्रीरत्नसिंहसूरिभिः || For Private And Personal Use Only ● १२२८. सं. १५२५ वर्षे फागुणशुदि ७ शनौ प्राग्वाट श्रे० सारंग भां० चमकू सु० श्रे० खेताकेन भा० सरंगदे सु० हांसादिकुटुंबयुतेन स्वश्रेयसे श्रीआदिनाथबिंबं का ० प्र० तपागच्छनायकश्री लक्ष्मीसागरसूरिभिः ॥
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy