SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० अमदावाद. ११८६. सं. १४३६ वैशाखशुदि ३ रवौ श्रीमालपितृ राजा मातृ लाछी भ्रातृ गोरावपाल्हणरमसुत मांडणश्रेयोऽर्थ श्रे० जांबूकेन श्रीपद्मप्रभबिंब का० प्र० श्रीनागेन्द्रगच्छे श्रीगुखकर सूरेभिः ॥ ११८७. सं. १६३२ वर्षे वैशाखशुदि ३ सोमवारे प्राग्वाटज्ञा० वृद्धशाखायां दो० श्रीपाल सु० हरजीकेन श्रीशान्तिनाथबिंद का वृद्धतपापक्षे भट्टारकप्रभुश्रीहीरविजयसूरिभिः ॥ ११८८. सं. १९२५ वर्षे मार्ग.शुदि १० भृगौ प्राग्वाटज्ञा० व्य० देवराज भा० अधकू पु० सं० हरराजेन भा० चंपाई पु० सहसमल्लरत्नपाल प्रमुखकुटुंबयुतेन श्रीचन्द्रप्रभबिंब का०प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः राजपुरे ॥ ११८९. सं. १४५९ वर्षे चैत्रशुदि १५ शनौ गूर्जरज्ञा० दोसी माषा भा० माल्हणदे सु० रस्नाश्रेयसे श्रीपूर्णिमापक्षे श्रीदेवचन्द्रसूरीणां पट्टे श्रीपासचन्द्रसूरीणामुपदेशेन ।। ११९०. सं. १५४९ वर्षे कार्तिकवदि १ सोमे कडीवास्तव्य ओसवालज्ञा० सो० गोईयाकेन भा० फलकू श्रेयोऽथ श्रीआदिनाथबिंब का० सु० सो० वेला सो० वीरा सो० हांसा आना सूरा सापादियुतेन का० प्र० श्रीवृद्धतपापक्षे श्रीज्ञानसागरसूरिपक्षे श्रीउदयसागरसूरिभिः ॥ ११९१. सं. १५१८ ज्ये.वदि १ दिने वीसलनगरवास्तव्य प्राग्वाटज्ञा० आसा भा० सरूपिणी सु० सं० राउलेन भ्रातृ माणिलाला. माला भा० धर्मिणि वाल्ही लहकू कपूरी सु० स्थी व ग माईआ वीरामूढाशाणादिकुटुंबयुतेन सु० सं० नाथाश्रेयोऽर्थ श्रीसंभवनाथसिंबं का० प्र० तपागच्छेशश्रीसोभसुंदरसूरिसंताने श्रीरत्नशेखरसूरिशिष्य श्रीलक्ष्मीसागरसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy