SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ११५५. सं. १५४८ वर्षे वैशाखशुदि गुरौ प्रा० ज्ञा० वृहस्सजने गां. सा. हेमराज भा० हेमादेनाम्न्या स्वश्रेयोऽर्थ श्रीशीतलनाथबिंब का० प्र० तपाश्रीसोमसुंदरसूरि ग० वि० श्रीसुमतिसाधुसूरिभिः अहम्मदावादनगरे ॥ ११५६. सं. १५२५ वर्षे माघशुदि. ५ बुधे उपकेशज्ञा० श्रे० माला भा० नाकुं सु० श्रे० सहिताकेन भा० लाछी सु० समधर देवा सहितेन आत्मश्रेयोऽर्थ श्रीकुंथुनाथबिंवं का० प्र० श्रीसर्वसूरिभिः देणवालवास्तव्य.॥ ११५७. सं. १६१६ वर्षे वैशाखमासे फलरधिग्रामवासि प्राग्वाटज्ञा० व्य० सोहण भा० पूंजी पु० वेलाकेन भा० वींजलदे पु० वेला ठाकुर प्रमुखकुटुंबयुतेन श्रीसंभवनाथबिंबं का० प्र० तपाश्रीसोमसुंदरसूरिश्रीमुनिसुंदरसूरिपट्टे श्रीरत्नशेखरसूरिगच्छाधिराजप्रवरैः ।। ११५८. सं. १९११ वर्षे श्रीप्राग्वाटज्ञा० म० भीमा भा० रमफू राजू तयोः पु० मं० वछराज भा० राभू पु० जिनदास प्रमुख कुटुंबयुतेन मातृपितृभ्रातृश्रेयोऽर्थ श्रीश्रेयांसनाथबिंब का० प्र० श्रीगुरुभिः ॥ ११५९. सं. १५४९ वर्षे वैशाखशुक्ल ५ उकेशवंशे भणसालीगोत्रे भ० सादा पु० भ० माला भा०. श्रा० जेठी पु० भ० हरपति भ० सुरपतियुतेन भ० नरपतिकेन भा० श्रा० सोनाई पु० भ० सूरचन्द भ० सोमचन्द श्रीसुमतिनाथबिंबं का० श्रीखरतरगच्छेशश्रीजिनवर्द्धनसूरिपट्टे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसागरसूरिपट्टे श्रीजिनसुंदरसूरिपट्टे श्रीश्रीश्रीजिनहर्षसूरिभिः प्र० ॥ ११६०. सं. १९११ वर्षे आषाढशुदि ६ शुक्रे सांतिजवासू व्य. श्रे०. चांपा भार्यया तश्राविकया सु० सालिग वधूसुहवदेव्याः For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy