SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ अमदावाद. श्रेयोऽर्थं सु० पर्वतेन श्रीपार्श्वनाथपंचतीर्थी का० प्र० सुदर्शनित्यश्री गुणप्रभसूरिभिः ॥ ११०० सं. १५२५ मार्ग. शुदि १० प्राग्वाट मं० गांगा भा. गंगादे पु० देवदासेन भा० पूरी पु० दादादिकुटुंबयुतेन श्रीशान्तिनाथबिंब का०प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे लक्ष्मीसागरसूरिभिः अहमदावादे ।। ११० १. सं. १९४९ वर्षे ज्ये० वदि १ दिने उकेशवंशे सा० अमरा भा० कउतिगदेपुण्यार्थं सा० काजाकेन पु० पहिराजकेन रामादिपरिवारयुतेन श्रीनमिनाथबिंबं का० प्र० बृहत्श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसमुद्रसूरिभिः ॥ ११०२. सं. १६१७ वर्षे ज्येष्ट शुदि ५ सोमे श्रीनमिनाथबिंब श्रीविजयदानसूरिभिः प्र० बाईकामा का०॥ ११०३. सं. १५१३ वर्षे पोष वदि ५ रखौ श्रीश्रीमालज्ञा० सा० वाला भा० रही पु० महणसिंहेन पितृमातृश्रेयोऽर्थ श्रीसुमतिनाथबिंब का० प्र० नागेन्द्रगच्छे भट्टारकश्रीपद्मानंदसूरिपट्टे श्रीविनयप्रभसूरिभिः गुरुकाकरेवास्तव्य ॥ ११०४. सं. १९०३ आषाढशुदि २ गुरौ इलदुर्गीयश्रीश्रीमालज्ञा० मं० पाताकेन भा० मालहणदे पुत्री कमाई श्रेयोऽर्थ श्रीश्रेयांसनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनसागरसूरिभिः ॥ ११०५. सं. १५३३ वर्षे माघ वदि १० प्राग्वाटज्ञा० व्य० नाथा भा० सुलेसरी पु० व्य० पताकेन निजश्रेयसे श्रीआदिनाथबिंब का० प्र० तपाश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ ११०६. सं. १६२७ वर्षे वैशाख शुदि ३ शुक्र उकेशवंशे पिप लीयागोत्रे सा० गठिया भा० बबा लघुभ्रातृ सा० चांपा पु० सा० For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy