SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. १०८७. सं. १५२१ वर्षे चैत्र वदि ९ शुक्रे श्रीब्रह्माणगच्छे श्रीमालज्ञा० श्रे० लाखा भा० धरणू सु० नीला भा० माणिकदे सु० भलाकेन पितृश्रेयसे श्रीअभिनंदननाथबिंब प्र० श्रीविमलसूरिभिः भारुद्रनामे ॥ १०८८. सं. १५४७ वर्षे माघ शुदि १३ चंपकनेरवासिगूर्जरज्ञा सा. अमस्सी भा० शाणी सु० सा. यदववच्छेन भा० जीवाई प्रमुखकलयुतेन निजश्रेयसे श्रीशीतलनाथबिंब का० प्र० तपाश्रीसुमतिसाधुसूरिभिः ॥ १०८९. सं. १५१५ वर्षे वैशाख शुदि १२ सोमे श्रीश्रीमालज्ञा० श्रे० उदा भा० शाणी सु० श्रे० धना भा० संभू सु. राजाकेन भा०. संपूरीयुतेन स्वपितृमातृश्रेयोऽर्थ श्रीवासुपूज्यबिंबं का० प्र० श्रीआगमगच्छे श्रीआणंदसूरिभिः बुबुआणावास्तव्य ॥ १०९०. सं. १४५३ वर्षे वैशाख शुदि २ शनौ उपकेशज्ञा० श्रे० शामल भा० रामी: पु० गोसवेन भा० गुरदेवी भ्रातृबाबासहितेन पितृश्रेयसे श्रीनमिनाथबिंबं: का० प्र० मदाहडगच्छे रत्नपूरीयश्रीधणचन्द्रसूरिभिः ॥ १०९१. सं. १९१६ वर्षे माघशुदि ५ शुक्रे श्रीश्रीमालज्ञा० मं. गलिदा भा० सुलेसरि द्वि० जासू सु० लाडा भा० माकू सु० सा. सं० साभा, भासङि द्विवभावालह सु० साजणसूरायुतेन स्वपूर्वजश्रे० श्रीआदिनाथबिंब का० प्र० श्रीआगमगच्छे श्रीआणंदप्रभसूरिभिः ॥ १०९२. सं. १५०९ वैशाख वदि ११ शुके श्रीकोरंटगच्छे श्रीनन्नाचार्यसंत्राने उएसवंशे डागलीगोत्रे सा. राववीर भा० सांपू पु० वसतानाम्ना पितृश्रेयसे श्रीकुंभुनाबिक का० प्र० श्रीसावदेवसूरिभिः ।। १०९३. सं. १३९६ माघ वदि २ सोमे ओसवालज्ञा० पितृ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy