SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ अमदावाद. रंगा भा० लाडी सु० हरखा हरदास महिराज मणोरसहितेन पूर्वजश्रेयोऽर्थ श्रीअभिनंदनबिंब का० प्र० श्रीमलधारिगच्छे श्रीगुणसुंदरसूरिभिः ॥ १०१४.सं. १५४५ वर्षे पोषवदि तिथौ उपकेशज्ञा० ठाहडीआगोत्रे संघवी धणसी पु० सं० सोनपाल पु० सं० घेता भा० कुतिगदे सहितेन....बिंब का० प्र० श्रीदेवगुप्तिसूरिभिः श्रीउपकेशगच्छे । १०१५. सं. १५२० वर्षे माघवदि ७ रखौ उपकेशवंशे व्य० चांपा भा० चांपलदे सु० देवड भा० देवलदेसु० वीराकेन भा० उमि सु० रणधीरस० आत्मश्रेयसे श्रीविमलनाथबिंब का० प्र० श्रीजीरापल्लीयगच्छे भ० श्रीउदयचन्द्रसूरिपट्टे श्रीसागरचन्द्रसूरिभिः ॥ १०१६. सं. १९०४ वर्षे फा० शुदि ११ प्राग्वाटज्ञा० सा. माला भा० रवधू सु० सांडाकेन भा० देऊ कुटुंबयुतेन श्रीकुंथुनाथबिंब का० प्र० तपाश्रीजयचन्द्रसूरिभिः ॥ १०१७. सं. १५०८ वर्षे ज्ये. शुदि १३ बुधे श्रीश्रीमालज्ञा० सं० मंमट भा० मेल्हादे सु० मेघा भा० रूडी सु. सं. हापाकेन भा० देऊ सु० आसधर माणिक बडूयासहितेन स्वपितृश्रेयोऽर्थ श्रीचन्द्रप्रभस्वामिबिंब पूर्णिमापक्षे श्रीगुणसमुद्रसूरीणामुपदेशेन का० प्र० च विधिना तिमिरपुरवास्तव्य ॥ १०१८. सं. १५२३ वर्षे वैशाखशुदि ३ गुरौ श्रीश्रीमालज्ञा० व्य० चीत्रा भाद्र वा० ढोली सु० मेहाजलनिमित्तं श्रीसुपार्श्वनाथबिंब का० प्र० श्रीनागेन्द्रगच्छे श्रीश्रीगुणसमुद्रसूरिपट्टे श्रीगुणदत्तसूरिभिः झिंझुवाडावास्तव्य ॥ १०१९. सं. १५२४ वर्षे वैशाखशुदि ३ सोमे श्रीश्रीमालज्ञा० श्रे० विरूआ पु० श्रे० धना भा० ठाकुरसिश्रेयसे श्रीमुनिसुव्रतस्वामिबिंब का० प्र० श्रीचित्रवालगच्छे........भिः ।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy