SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १७९ (शेखनो पाडो) श्रीअजितनाथजीना देराना लेखो. ९९५. सं. १५८३ वर्षे वैशाखशुदि १० शुक्रे श्रीश्रीमालज्ञा० श्रे० धरणा भा० चांपलदे पु० ५ सु० कोल्हा भा० कमलदे मातृपितृ भ्रातृआत्मश्रेयोऽर्थ श्रीमुनिसुव्रतस्वामिबिंब का० प्र० श्रीनागेन्द्रगच्छे भ० श्रीहेमसिंघसूरिभिः कणसागरवास्तव्य. ॥ ९९६. सं. १९२५ वर्षे माघ शुदि १३ बुधे श्रीश्रीमालज्ञा० श्रे० धना भा० वाल्ही सु० नाथा भा० रंगाईनाम्न्या सु० हांसा भा० रामति सु० वीरपालयुतेन स्वश्रेयोऽथ श्रीअंचलगच्छेशश्रीजयकेसरि सूरीणामुपदेशेन श्रीसुमतिनाथवि का० प्र० श्रीसंघेन । ९९७. सं. १५२६ वर्षे माघ वदि ७ बुधे श्रीओएसवंशे मीठडीयाशाखायां सा० नरपति भा० नायकदे पु० नरबदसुश्रावकेण भा० हीराई सु० कान्हा ठाकुरसहितेन निजश्रेयोऽर्थ श्रीअंचलगच्छेशश्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनाथबिंबं का० प्र० श्रीसंघेन ॥ ____९९८. सं. १५०७ वर्षे वैशाखवदि ११ सोमे श्रीश्रीमालज्ञा० व्य० मेला भा० नयणादे सु० बाहडेन पित्रोः पूर्वजश्रेयसे श्रीविमलनाथबिंब का० प्र० चैत्रगच्छे धरणपद्रीयभ० श्रीलक्ष्मीदेवसूरिभिः कुगलिआग्रामे ॥ ९९९. सं. १५१७ वर्षे फागुणशुदि. ३ मालवणग्रामे प्राग्वाटज्ञा० मं० माईआ भा....सु० रत्नाकेन भा० रानू प्रमुखकुटुंबयुतेन श्रीसुमतिनाथबिंबं का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः।। १०००. सं. १४७९ वर्षे वैशाखवदि ४ अनंतर ५ शुक्रे श्रीनाणकीयगच्छे श्रीऊकेशज्ञा० व्य० सोला भा० सरियादे सु० वरपालेन पितृव्यसा रशनिल श्रीचन्द्रप्रभस्वामिबिंब का० श्रीशान्तिसूरिभिः प्र०॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy