SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. ९७६. सं. १३७० वर्षे फागुणशुदि २ रवौ श्रे० धीरा पुत्री नयणू आत्मश्रेयोऽर्थं श्रीपार्श्वबिंबं का० प्र० श्रीवीरदेवसूरिभिः ।। ९७७. सं. १४७३ ज्ये. शुदि ४ गुरौ प्राग्वाटव्य० करणा भा० कस्मीरदे सु० देल्हाकेन मातापित्रोः श्रेयसे श्रीविमलनाथविवं श्रीलक्ष्मीचन्द्रसूरि उपदेशेन का० प्र० ॥ ९७८. सं. १५४८ वर्षे माघ शुदि ५ सोमे पारकरवा० उएसवंशे महाशाखीय सा० पादा भा० मेचू पु० ईसरकेन भा० अहिवदे पु० मुहणाडगरयकरसीसहितेन स्वश्रेयोऽर्थ श्रीअंचलगच्छेशश्रीसिद्धान्तसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंबं का० प्र० श्रीसंघेन मोरबीग्रामे।। ९७९. सं. १७८३ वर्षे वैशाख वदि ६ गुरौ शकंदरपुरवास्तव्य प्राग्वाटज्ञा० वृद्धशाखायां सा० वाघजी भा० नाथबाई सु० सा० पासवीर सा० समरसिंवयुक्त बाई नाथीनाम्न्या श्रीनमिनाथविर का श्री वृद्धतपापक्षे भ० श्रीमुवनकीर्तिसूरिभिः प्र० ॥ ९८० सं. १३७९ वर्षे आषाढ शुदि ३ गुरौ श्रीमालज्ञा० पितृश्रे० जाला मातृ देल्हणदे श्रेयसे सु....श्रीपत्तनऊलुघेन श्रीशान्तिनाथर्निवं का० प्र० श्रीसूरिभिः ॥ .९८१. सं. १३७५ वर्षे माघ शुदि ५ शनौ श्रीओसवालज्ञा. श्रे०....भा. पालू श्रेयसे पु० सिंहेम श्रीपार्श्वनाथविबं प्र. श्रीमाणिक्यसूरिभिः ॥ ९८२. सं. १४८५ वर्षे प्राग्वाटश्रे० झांझण भा० चांपू सु. धनाकेन भा० झमकू भ्रातृ गांगाघेलायुतेन श्रीशीतलनाथविध का० प्र० तपाश्रीसोमसुंदरसूरिमिः ॥ ९८३. सं. १३२० वर्षे माघ शुदि ५ शनौ जसमल भा० ..., श्रीपार्श्वनाथबिंब का० प्र० सूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy