SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. श्रीजयचन्द्रसूरिभिः श्रीजांगलगोत्रे श्रीगोत्रदेव्या अछोत्रआ० श्रीजयरत्नसूरि उप० ॥ ९३६. सं. १४९३ वर्षे ओसवालज्ञा० मूलराज भा० महिंगलदे तयोः सु० वीराकेन स्वकुटुंबयुतेन सा रीनाश्रयोऽथ श्रीअजितनाथविवं का० प्र० तपागच्छे भ० श्रीरत्नसिंहमूरिभिः ।। . . ९३७. सं. १५१६ वर्षे वैशाख शुदि ५ गुरौ प्राग्वाटज्ञा० श्रे० डूंगर भा० लाडी सु० अमरी भा० वारही महिराज भा० कडू स्वकुटुंबश्रेयसे श्रीअभिनंदनबिंबं का० प्र० श्रीसूरिभिः ॥ ___ ९३८. सं. १५१३ वर्षे आषाडशुदि ३ उ.० ज्ञा० सा० सहना भा० सिंगार पु० सा० भलाकेन भा० आल्हदे पु० जिताजिनदत्ता दियुतेन सा० वीरा भोजा पर्वत भीमा निजश्रेयसे श्रीसुविधिबिंबं का. प्र० श्रीतपागच्छनायकश्रीरत्नशेखरसूरिभिः ।। - ९३९. सं. १४९३ वर्षे वैशाख शुदि १० सोमे उपकेशज्ञा० व्य० झांझण भा० कपूरदे पु० धनाकेन भा० धनादे पु० लोढा वउलानीमासहितेन भ्रातृशिवानिमित्त श्रीशीतलनाथवि का० प्र० श्रीमड्डाहडगच्छे श्रीसोमंचन्द्रसूरिपट्टे श्रीज्ञानचन्द्रसूरिभिः ॥ ९४०. सं. १५२० वर्षे वैशाख शुदि १२ बुधे श्रीश्रीमालीज्ञा० श्रे० परक्त मा० वाल्ही सु० अलपाकेन स्वसावाछूनाम्न्या भा० वीमलदे सु० षीमायुतेन स्वश्रेयसे श्रीअजितनाथविवं का० प्र० वृद्धतपापक्षे श्रीजिनरस्नसूरिभिः । जलालपुरे ॥ ९४१. सं. १५१५ वर्षे माघ शुदि ७ गुरौ श्रीश्रीम'लज्ञा. श्रे० सिंघा भा० सहनलदे सु० श्रे० चोटाकेन पु० पौत्रादिस्थकुटुंत्यु. तेन निजमातृपितृश्रयोऽर्थ श्रीनेमिनाथविं का० प्र० श्रीपिप्पलगच्छे श्रीउदयदेवसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy