SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६.८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. ९२३. सं. १६६४ वर्षे मात्र शुद्धि ३ सोमे प्राग्वाटज्ञा० मं० वेगड भा० चलहणदे पु० देवजीकेन भा० धनबाई पुत्र मुरारि मुकुंद भाणजी प्रमुखसहितेन श्रीश्रेयांसबिंबं का० प्र० बृहत्खरतरगच्छाधिपश्रीजिनमाणिक्यसूरिपट्टे युगप्रधानश्रीजिनचन्द्रसूरिभिः ॥ ९२४. सं. १९१९ वर्षे मात्र शुदि ५ गुरौ श्रीश्रीमालज्ञा.... .. श्रेयोऽर्थं वधूमरगदेश्रेयसे जीवितस्वामिबिंबं श्रीसुमतिनाथ - वित्रं का० प्र० श्रीपूर्णिमापक्षे श्रीमुनितिलकसूरिपट्टालंकार श्रीराज तिलकसूरीणामुपदेशेन प्र० ॥ ९२५. सं. १५३६ वर्षे पोष वदि ५ खौ श्री श्रीवंशे सो० सामल भा० चांपू सु० सो० सिंहासुश्रावकेण भा० पु० आसपाल पीसा सहितेन वृद्धभ्रातृ आसापुण्यार्थं श्रीअंचलगच्छे श्रीजयकेसरिसूरि उप० श्रीअभिनंदन स्वामिबिंबं का० प्र० श्रीसंघेन ॥ ९२६. सं. १९७२ वर्षे फाल्गुन वदि ४ गुरौ प्राग्वाटज्ञा० श्रे० रत्ना भा० जासू पु० माईआकेन भा० हर्षाई पु० सांडायुतेन श्रेयोर्थ श्री वासुपूज्यबिंबं का० प्र० तपागच्छे श्रीहेमविमलसूरिभिः । श्रीपनान वास्तव्य || ९२७. सं. १९७७ वर्षे ज्येष्ठ शुद्धि ५ अहम्मदावादवास्तन्यश्री प्राग्वाटज्ञा • वृद्धशाखायां श्रे० वरसिंग भा० श्रा० रूडि पुत्री श्रा० पूहती नाम्न्या पु०, अजा भा० धनाई प्रमुखकुटुंबयुतेन श्रीशीतलनाथबिंबं का० प्र० तपागच्छे श्रीहेमविमलसूरिभिः ॥ ९२८. सं. ११५५ वर्षे वैशाखशुदि ३ दिने प्राग्वाटवंशे श्रे० कमा भा० अमरी पु० ० हीराकेन भा० हीरादे पु० श्रे० रामाभीमादिसंहितेन श्री अजितनाथबिंबं का० प्र० श्रीखरतरगच्छे श्री जिनसागरसूरिपड्डे श्रीजिन सुंदर सूरिपट्टे श्रीजिनहर्षसूरिभिः । कडिप्रामे ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy