SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. श्रीश्रीमा० व्य० लाखणसी सुत....मंडलिक भा० मीलणदे सुत हीरालेन पित्रोः श्रेयसे श्रीचन्द्रप्रभबिंब का० प्र० श्रीपजूनसूरिभिः ॥ ९१३. सं. १९४० वर्षे वैशाख शुदि ५ गुरौ दिनेश्री उपकेशज्ञा० गांधीगोत्रे सं. आसराज भा० अहिवदे पु० सं० जगसी भा० नाथी द्वि० भा० तेजू पु० सं० मालजी तेन स्वश्रेयसे श्रीअजितनाथबिंब का० प्र० श्रीमलधारिगच्छे भ० श्रीगुणनिधानसूरिभिः । श्री मंडपाचले ॥ ९१४. सं. १५२४ वै. शुदि ३ श्रीश्रीमाली सा० कीका भा० मांजू पुत्र सा० भीमा भा० वारू पुत्र सा० वनाकेन भा० रमाई पु० सहसकिरणप्रमुखकुंटुबयुतेन श्रीविमलनाथबिंब का० प्र० तपागच्छेशश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः । अहम्मदावादे ॥ ९१५. सं. १९४३ वैशाख शुदि ९ भोमे ब्रह्माणगच्छे श्रीमालज्ञा० म० हीरा भा० वाई सुत सहिसा भा० रूपिणि सुत सूराकेन मातृपितृश्रेयोर्थ श्रीसुमतिनाथवि का० प्र० श्रीविमलसूरिपट्टे श्रीबुद्धिसागरसूरिभिः । सेरीसाग्रामे ॥ ____९१६. सं. १५१३ वर्षे चैत्र वदि ६ शुक्रे श्रीश्रीमालज्ञा० श्रे० गोवल भा० गुरदे तत्पुत्र सिवा भा० तेजू....जीवितस्वामिश्री सुपूज्यपंचतीर्थी का० । पीपलगच्छे त्रिभवीचा विनयी श्रीधर्मसुंदरसूरिपट्टे श्रीधर्मसागरसूरि केकरावा० ॥ __९१७. सं. १५२२ वर्षे प्रा० श्रे० लींवा भा० नांकु पुत्र श्रे० इना भा० जीविणीनाम्न्या ज्येष्ठ श्रे० वाघा वीरा देवरधनः देवृजाया रूपाई प्र० कुटुंबयुतया श्रीधर्मनाथवि का० प्र० तपागच्छनायकश्रीउक्ष्मी ागरसूभिः । श्रीसोमदेवमूरिश्रीसुधानंदनसूरिश्रीरत्नमंडरिपरिवृतैः । साकीत्रके ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy