SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ८३९. सं. १५२१ वर्षे माघ शुदि १३ गुरौ गाणिजवासि प्रा० ज्ञा० श्रे० हीगा भा० रूपिणि सुतवरसिंगेन निमश्रेयोर्थ श्रीशंभवनाथबिंबं का० प्र० तपाश्रीलक्ष्मीसागरसूरिश्रीरत्नमंडनसूरिभिः ।। ८४०. सं. १६०८ वर्षे कार्तिक वदि ५ प्राग्वाटमहं० जीजा सुत पाता भा० हीरू सुता अंकी भर्तुः चांइयाश्रेयसे श्रीवासुपूज्यबिंब का० प्र० श्रीसाधुपूर्णिमापक्षे श्रीपुण्यचंद्रसूरीणामुपदेशेन विधिना पं० जयसुंदरेण कारापितं ॥ ८४१. सं. १९१६ वर्षे वै. वदि १२ शुक्रे महिसाणावासि सा० नउला भा० राणी पुत्र राघवेन भा० सारू सुततेजपाल भा० रंगाई प्रमुखकुटुंबयुतेन श्रीसुविधिनाथबिंबं का० प्र० तपागच्छनायकश्रीरस्नशेखरसूरिरानैः ।। ८४२. सं. १५३७ वर्षे ज्येष्ठ वदि ४ भोमे उ० वीराणेचागोत्रे सा० वीरा भा० धरणू पु० डाहा भा० लाधू पु० मीनाई लातस्ना जोगा । मातृनिमित्तं श्रीधर्मनाथबिंब का०प्र० श्रीचैत्रगच्छे भ० श्रीसोमकीर्तिसूरिपट्टे प्रतिष्ठितं श्रीचारुचंद्रसूरिभिः ।। ८४३. सं. १५२४ वर्षे आषाढ शुदि १० गुरौ प्रा० ज्ञा० श्रे० गोदा भा० रामतिनाम्न्या पुत्र भलारहीपायुतया श्रीश्रेयांसनाथबिंबं का० प्र० श्रीसाधुपूर्णिमापक्षे श्रीपूज्यश्रीपुण्यचंद्रसूरीणामुपदेशेन विधिना श्राद्धैः ॥ ८४४. सं. १५३७ वर्षे वैशाख शुदि १० सोमे प्राग्वाटज्ञा० श्रे० रत्ना भा० रामति पुत्र अदा भार्या कपूरी सुत कुंरासहितेन श्रीवासुपूज्यविवं का० प्र० द्विवंदनीकगच्छे भ० श्रीसिद्धसूरिभिः ।। (एक प्रतिमा उपरना अक्षरो वंचाता नथी. ॥ धर्मनाथजी मूलनायकवाळा गभारानी प्रतिमाना लेखो संपूर्ण)... .... For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy