SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. सं. १३९९ वर्षे .... .... ७९६. १४७९ वर्षे पो. वदि ५ शुक्र ओ० ज्ञा० श्रे० भादा भार्या लाखु सुत वीसल भा० विल्हणदे सु० चुंडाकुटुंबसहितेन ठा० विसलेन बिंबं का० प्र० द्विवंदनीकगच्छे देवगुप्तसूरिभिः ।। ७९७. सं. १९१० वर्षे चैत्र वदि १० लाडलिवासी श्री० ज्ञा० श्रे० गुणपाल भा० वाली पु० श्रे० डुंगर सुत० छावापत्न्या कमीनाम्न्या स्वश्रेयसे मुनिसुव्रतबिंबं का० प्र० श्रीसूरिभिः ॥ ७९८. सं. १५१० वर्षे माघमासे देकावाटकीय प्रा० श्रे० सता भा० सूदी पु० जेसाकेन भा० सइमु पु० माणिक रंगादियुतेन स्वश्रेयसे श्रीधर्मनाथबिंबंका०प्र० तपाश्रीसोमसुंदरसुरिशिष्यरत्नशेखरसू०॥ ७९९. सं. १९५२ वर्षे महा शुदि १ बुधे उवएसवंशे सा० पहिराज भा० मकू पुत्र सा० तणपनिसुश्रावकेण. भा० हीरादे पु० सा० लखा सदयवच्छसहितेन श्रीअंचलगच्छेशश्रीसिद्धान्तसागरसूरीणामुपदेशेन स्वश्रेयोर्थ श्रीआदिनाथबिंबं का० प्र० श्रीसंघेन ॥ ८००. सं. १५०९ वर्षे ज्येष्ठ शुदि ९ बुधे श्रीहुंबडज्ञा० ऊकेशगोत्रे श्रे० आभादा भार्या हिरु सुत साइया मेरापांवा पांपोकालापरवनसाईया भा० मटकू सुत मनोमहा भा० सुहासिणि सुत कान्हा साइयाकेन समस्तकुटुंबसहितेन सा तृणवा भार्या वीजूनिमित्तं श्रीचंद्रप्रभस्वामिबिं का० प्र०.... .... .... .... .... सूरिभिः । शुभं भूयात् ॥ ८०१. सं. १५२५ वर्षे मार्गशीर्ष शुदि १० दिने प्राग्वाट ज्ञा० मं० चांपा भार्या चांपलदे पुत्र मं० सारयाकेण भा० सहिजलदे इनलई पुत्र हेमराज धनराजादे कुटुंत्रयुतेन पितृव्यधागाश्रेयसे,..श्रीआ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy