SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेराळु. ७५२. सं. १५६० वर्षे वैशाखशुदि १५ शनौ नी (वी) वंशे ॥ सं० षोषा भार्या चाई पुत्र सं• समधर सुश्रावकेन भार्या रही पुत्र सं० सूरा वीरा भाइश्रीसहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश्वरश्रीभावसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंब कारितं । प्रतिष्ठितं संघेन श्रीपत्तननगरे ॥ .७५३. सं. १४९५ वर्षे प्राग्वाटज्ञा० ....स्वश्रेयसे घवं वकेन श्रीविमलनाथबिंबं का० प्र० श्रीसोमसुंदरसूरिभिः ॥ ७५४. सं. १५५९ वर्षे माघ व. २ गुरौ प्राग्वाटज्ञा० व्य. बाधा भा० क्मकू सु० सीहा भा० राणीनाम्न्या भ्रातृव्य० नाथा भा० जसमादे प्रमुखकुटुंबयुतया स्वश्रेयोर्थे श्रीसुमतिनाथबिंबं का० प्र० तपागच्छे श्रीहेमविमलसूरिभिः । मोलावास्तव्य० ॥ ..(एक लेख भूसायलो छे ने अस्पष्ट छे. १३ मी सदीना संभवे छे.) ७५९. सं. १४९९ वर्षे कार्तिक सुदि ५ सोमे श्रीश्रीमालज्ञा० श्रे० साजण भार्या भावलदे तस्य सुता का. पाल्हाण सीवगासंघ.... श्रीशांतिनाथक्विं कारापितं । आगमगच्छे श्रीमुनिसिंहसूरीणामुपदेशेन प्रति० बिडालं वीकसंघ ॥ ७५६. सं. १२९२ वर्षे वैशाख शु० १२........ श्रीश्रेयांसबिंब कारितं प्रतिष्ठितं । (आगल अक्षर घसाइ गया छे.) - ७५७. सं. १६३० वर्षे चैत्र वदि ५ श्रीमूलसंघे श्रीसरस्वतीगच्छे श्रीबलात्कारगणे श्रीकुंदकुंदाचार्यान्वये भ० श्रीबीरचंद्र भ० श्री ज्ञानभूषण भ० श्रीप्रभाचंद्रोपदेशेन सिंहपुराज्ञातीय सा० पामा भा० लाएमा तयोः पुत्रौ सं० साभाइ भा० गोरदे संक नीर्घा पुत्री राजबाइ। सं० कीका भ० फूलबाइ । सं० लाछलदे पुत्र सं० श्रीचमा पुत्री माना भगिनी गंगाइ एतेषां मध्ये मं. कीका प्रणमति । श्रीचंद्रप्रभस्वामिने नमः।। * .... .... .. For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy