SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ६६५. सं. १५३३ वर्षे माघ वदि १० उपकेशज्ञा ० हीरा भा० भीबी पुत्र व्य० आसाकेन भा० आमलदे पुत्र हदा नासण ठासण भ्रातृव्य नगा भा० कोई प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीवासुपूज्यबिंब का० प्र० पूर्णिमापक्षे श्रीसावचंद्रसूरिभिः । इडरनगरे ॥ ६६६. सं. १५३५ वर्षे आषाढ शु. २ भोमे श्रीश्रीमालज्ञा० श्रे० जोगा भा० कटु सुत वीराकेन भा० रामति सुत पद्रिराजादियुतेन स्वश्रेयसे श्रीकुंथुनाथादिपंचतीर्थी आगमगच्छे श्रीअमररत्नसूरिगुरूपदेशेन का० प्र० विधिना अहम्मदावादे. ॥ ६६७. सं. १५७२ वर्षे फाल्गुन शु. ३ भोमे श्रीश्रीमालज्ञा० दो० गरथा भा० माद्रणदे सु० दो० भीमा अंजन भीमा भा० भरमदे सुसंघपतिशंकरसहितेन श्रीवासुपूज्यबिंबं का० प्र० श्रीपूर्णिमापक्षे भ० श्रीपद्मशेखरसूरिपट्टे श्रीजिनहर्षसूरिभिः। चतुर्थशाखायां लाडुलिवास्तव्य.॥ ६६८. सं. १५५९ वर्षे माघ शु.....गुरौ ओसवालज्ञा० लउकडगोत्रे सा० गणीया भा० डाही पु० देवदास भा० पुत्राई पु० महीपाल कुंरायुतेन श्रीशीतलनाथबिंबं श्रा० पुनाई स्वपुण्यार्थ का० प्र० श्रीनाणवालगच्छे श्रीमहेन्द्रसूरिभिः ॥ ६६९. सं. १५२४ वर्षे वै. शु. ६ प्राग्वाट श्रे० सहसा भा० राणी सुत प्रयसाधकेसव वेणाजिणदासादिमिः भा० प्रथूप्रमुखकुटुंबयुतैः : स्वश्रेयसे श्रीशीतलनाथवि का० प्र० तपागच्छे श्रीरत्नशेखरसुरिपट्टे परमगुरुश्रीलक्ष्मीसागरसूरिभिः ॥ ६७०. सं. १५७१ वर्षे चैत्र व. ७ गुरौ श्रीश्रीमालज्ञा० श्रीझाझण भा० प्र० सुत आनंदाब्धि भा० राणी सुत शीदा सिंघा प्रमुखपुत्रपौत्रादिसहितया श्रीराणीनाम्न्या स्वश्रेयसे श्रीवासुपूज्यादिपंच For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy