SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११४ www.kobatirth.org गवाडा. गवाडा. Acharya Shri Kailassagarsuri Gyanmandir ६५०. सं. १५६० वर्षे वैशाख शु. ३ दिने श्रीश्रीमालज्ञा मं० ० वइजा भा० वइजलदे सु० मं० नगा भा० राजूसहितेन स्वश्रेयसे श्री वासुपूज्य चित्रं का० प्र० श्रीपूर्णिमापक्षे श्रीमुनिचन्द्रसूरिभिः । वारेजावास्तव्य ॥ O ६५१. सं. १८७७ मात्र वदि २ वार चन्द्र बाई कुसल श्री ऋषभदेवजीबिंबं ॥ ६५२. सं. १२५२ वर्षे वैशाख शुदि १२ ज्ञातिश्री .... श्रे० जेता सुत.... .. श्रीशांतिनाथबिंबं ॥ .... ६५३. सं. १३६७ वर्षे फाल्गुन शु. २ खौ श्रीमद्भावाचार्य श्रीतिहुणकीर्त्तिगुरूपदेशेन श्रेष्ठिसाहडदेव सुत श्रे० साजणथ सुत जोखड * ६५४. सं. १६६४ वर्षे पौष वदि १ बुधे विजापुरवास्तव्य श्रीमालिज्ञा० दो० जगपाल सुत काहनजेकेन श्रीधर्मनाथबिंबं का० प्र० तपा० भ० श्रीविजयसेनसूरिभिः श्रीविजयदेवसूरिभिः ॥ ६५५. सं. १३८४ वर्षे माघ शु. ११ सोमे तपा० पदमणादिमाल प्रस्ता जासलदे संगड राजलदे मंडलंक वीजलदे मेघा काहूना बना कारापितम् ॥ ६५६. सं. १२५२ वर्षे मात्र वदि ५ शुक्रे श्रीविमलनाथबिंबं का० बाई झवेर. | For Private And Personal Use Only ६५७. सं. ११३५ वर्षे पोष वदि ९ शनौ श्रीओशवालजातौ चिचटगोत्रे श्रीदेशलान्वये सा० समरसिंह पु० सा० डुंगर तत्पुत्र सा०
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy