SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ वडनगर. Anna चौमुखजीना देरानी प्रतिमाओना लेखो. ५५८. सं. १४८९ वर्षे आषाढ सुदि २ प्राग्वाटज्ञातीय श्रे० वसरसी भा० वर्जू सुत सारंगेन भार्या सोल्हीयुतेन श्रीसुपार्श्वबिंबं कारितं प्र० श्रीसोमसुन्दरसूरिभिः ॥ ५५९. सं. १५२१ वर्षे माघ......श्रीपार्श्वनाथबिंब का० प्र० श्रीचैत्रगच्छे श्रीलक्ष्मीसागरसूरिभिः । चांईसमाय ॥ ५६०. सं. १५०५ वर्षे पौष वदि ३ रखौ प्राग्वाट.......श्रीसंभवविवं कारापितं प्रतिष्ठितं. श्रीवीरचन्द्रसूरिभिः श्रेयोर्थ ॥ ५६१. श्रीसंभवबिंब का० प्र० तपागच्छे श्रीरत्नशेखरसूरि स्तत्पहे श्रीलक्ष्मीसागरसूरिभिः ॥ श्री ५६२. सं. १३७३ वर्षे ज्येष्ठ सुदि १२ श्रीकाशहूदीयगच्छे बइसाहनय श्रीआदिनाथर्वित्रं का० प्रति० श्रीउमेतनसूरिभिः ( उत्मेतनसूरिभिः )॥ ५६३. सं. १९०४ वर्षे ज्येष्ठ वदि ११ भौमे प्रा ज्ञातीय मई मोला भार्या पुराई पुत्र बालाकेन स्वश्रेयोऽथ श्रीपार्श्वनाथविवं कारितं. प्रतिष्ठित उपकेधगच्छे. सिद्धाचार्यसंताने देवगुप्तसूरिभिः॥ ५६४. सं. १४८४ वर्षे वै. सु. ३ दिने प्रा०ज्ञातीय श्रे० मणासी भार्या गच्छरदे सुतनरदेवेन स्वपितृश्रेयसे. श्रीविमलनाथबिंबं का० प्रतिधितं तपागच्छनायकश्रीसोमसुंदरसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy