SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नैनप्रतिमा लेखसंग्रह, श्रे० महिपा भा० माणिकदे पुत्र श्रे० वेलाकेन भा० वनी प्रमुखकुटुंबयुतेन स्वश्रेयोऽर्थ श्रीकुंथुबिंबं कारितं प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ ___ ५४०. संवत् १४२९ बर्षे माघ वदि ७ दिने........श्रीआदि.... हीरापल्लीगच्छे श्रीवीरचंद्रसूरिभिः ॥ ___ ५४१. संवत् १४८५ वर्षे चैत्रवदि ८ सोमे श्रीनागरज्ञातीय गोवी साजण भार्या सहजलदे सुत गोठी सिवाकेन श्रीमहावीरबिंब कारापितं प्रतिष्ठितं सुविहितश्रीसूरिभिः श्रेयोर्थे । __५४२. सं. १५२२ वर्षे फागण सुद ३ खौ........श्रीशीतलनाथवि का० प्र० श्री कक्कसूरिभिः ॥ __श्रीमहावीरस्वामिना देरामांना प्रतिमानीना लेख. ५४३. सं. १५२६ वर्षे माघ वदि ७ सोमे श्रीवीरवंशे सुगालगोत्रे श्रे० वरपाल भार्या वपनी पुत्र श्रे० धनाकेन भार्या माकू पुत्र शिवा पौत्र देवासहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीशीतलनाथबिम्बं का० प्रतिष्ठितम् । मोटा आदीश्वरजीना गभारानी प्रतिमाओना लेखो. ५४४. सं. १९११ माघ सु० ४ विद्यापुरवासि श्रीमालज्ञातीय श्रीश्रे० जयिता भा० जयितलदे सुत सामा भा० लाछि सुत श्रे० वर्द्धनेन भ्रा० गदा भोजा भा० देमति सुत जावडादिकुटुंबयुतेन स्वमातृश्रेयसे श्रीसंभवनाथचतुर्विंशतिपट्टः का०प्र० श्रीशीलसुंदरसूरिभिः॥ तपागच्छेश श्रीरबशेखरसूरिभिः ॥ श्री. ॥ ५४५. सं. १५८४ वर्षे चैत्र वदि ५ गुरौ श्रीक्सिलनगरवास्तव्य व्य० प्राग्वाटज्ञातीय धर्मा भा० नाउ सू० व्य० जोगा भा० गोमती सु० व्य० धरणाकेन वृद्धभ्रातृ व्य. हर्षायुतेन मा० मणकी सु. For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy