SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. सु० जावड भा० हांसी तथा लघु भ्रातृ लटकण - नगराज - गोरा - प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीवासुपूज्यचतुर्विंशतिजिनपट्टः कारितः । प्रति० श्रीवृद्धतपापक्षे श्रीउदयवल्लभसूरिपट्टे श्रीज्ञानसागरसूरिभिः ॥ उपरनी प्रतिमानी बीजी बाजुए. ४९२. श्रीअहम्मदनगरवास्तव्यं .... श्री चारित्रसुंदरसूरि श्रीउदयसागरसूरियुतैः 0800 For Private And Personal Use Only ८५ 0000 4244 श्रीवालमतीर्थ. नेमनाथ भगवानना देरासरमांना पंचतीर्थी प्रतिमाना लेख. ४९३. सं. १४०९ वर्षे फागुण वदि २ बुधे हुंबडज्ञातीय मातृपूनिणिश्रेयसे ठ० वारमेन श्रीमहावीरबिंबं कारितं । प्रति० श्रीसर्वानन्दसूरिसाहितैः श्रीसर्वदेवसूरिभिः ॥ ४९४. संवत् १९४६ वर्षे माघ शु. १३ खौ श्रीश्रीमालज्ञा श्रे० ० कान्हा भा० रंगाई सुत श्रे० सूराकेन भार्या वाल्ही सु० मांडणप्रमुख कुटुंबयुतेन भगिनीनाथीश्रे० श्रीअरनाथबिंबं तपा० श्रीसुमतिसाधुसूरीणामुपदेशेन कारितं । प्रतिष्ठितम् ॥ O ४९५. संवत् १९४९ वर्षे ज्येष्ठ शुद्धि ७ बुधे श्रीश्रीमालज्ञातीय श्रे० ० समधर भा० अमरी सु० भाचा जाल्या भाचा भा० रमाई सु० सखा जाल्हा भा० मरगदि मंत्रि भावाजाल्हाकेन स्वपूर्वजपितृभ्रातृश्रेयोर्यं श्रीअभिनंदनबिंबं कारितं । प्रतिष्ठितं श्रीसूरिभिः ॥
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy