SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमा लेखसंग्रह. करबटीया पेपरदर. Acharya Shri Kailassagarsuri Gyanmandir अभिनंदन भगवानना देरासरनी प्रतिमाओना लेखो. ४८१. संवत् १५२७ वर्षे पो. ब. १ सोमे इड्रियग्रामवासि मं० गांगा भार्या गंगादे सुत मं० हांसाकेन भा० रंगू सुतदिनकरप्रमुखकुटुंबयुतेन स्वश्रेयसे सूपूर्व (सूख्तर्व ) भार्या राजू धर्मव्यये श्री आदिनाथबिंबं का० प्रतिष्ठितं श्रीसूरिभिः ॥ ८३ ४८२. सं. १९१४ वर्षे प्राग्वाटज्ञातीय मेहतावासि श्रे० सोमा भा० वारु सुत ० आसाकेन भा० गोमति भ्रा० समधर पु० शिवादिकुटुंबयुतेन स्वश्रेयसे श्रीशीतलक्षिं का० प्र० तपागच्छे श्रीरत्नशेखरसूरिगुरुराजैः ॥ ४८३. सं. ११०१ श्रीवर्द्धमानाचार्य संगां उतमया ४८४. सं. १९१४ वर्षे मात्र शु. २ शुक्रे स्तंभतीर्थवासि ओसवालज्ञातिसाह रामा भा० रमाईसु सा० माणिकमालाभ्यां भा० माणिकदे - मल्हणदे प्रमुख कुटुंबयुताभ्यां स्वसृकपूराहर्षाय श्रीअजितनाथचतुविंशतिपट्टः कारितः । प्रतिष्ठितः श्रीवृद्धपापक्षे श्रीरत्नसिंहरिभिः ॥ .... For Private And Personal Use Only ४८५. सं. १४६२ वर्षे वैशाख शुदि ५ शुक्रे श्रीश्रीमालज्ञातीयव्यव० वाछिंग भार्या पाल्हणदे भ्रयाससुतसरवणे श्री आदिनाथवि कारितं श्रीपूर्णिमापक्षे श्रीमुनितिलकसूरीणामुपदेशेन प्रतिष्ठितम् ॥ ४८६. सं. १६१९ व. वै. शु. ३२०५० श्रीगौतमस्वामिबिंबं प्र..... ( अक्षर वंचाता नथी )
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy