SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८० www.kobatirth.org लाडोल, ४६४. सं. १९१६ वर्षे वैशाख शुद्धि १ सोमे हुंबडज्ञातीय श्रे० देपाल श्रे०. चन्द्रप्रभस्वामिचतुर्विंशतिर्विवं कारापितं स्वपुण्यार्थे । प्रतिष्ठितं बृहत्तपागच्छे भ० जिनरत्नसूरिभिः ॥ ४६५. सं. १४९७ वर्षे वै. व. ४ श्रीमालज्ञा० श्रे० कर्मा भा० वर्जू सुतनिरिआकेन भा० अमरी पुत्र जातड भ्रातृ नाना तद्भा० सहभू पु० राघव भ्रातृ हरिराजादियुतेन नांपा भ्रात्रा आत्मश्रेयसे श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं तपा श्रीसोमसुंदरसूरिशिष्य श्रीमुनिसुंदरसूरिभिः ॥ ४६६. सं. १५३० वर्षे माघ व. २ शुक्रे श्रीश्रीमालज्ञा • दो० शिवा भा० सिरियादे पु० धीरा भार्या ढोलू पु० मातृ २ पद्मासहितेन आत्मपुण्यार्थे श्रीशीतलनाथवित्रं का० प्र० श्री पूर्णिमापक्षे चतुर्थशाखायां श्रीधर्मशेखरसूरिपट्टे श्रीविशालराजसूरीणामुपदेशेन विधिना । छ | लाड ० उल वास्तव्य० ४६७. सं. १९१० फा. व. १० उकेशज्ञातीय मं० जेसा भा० सारु सुत मं० पोचाकेन भा० वाहूली सुतनाथारत्नादिकुटुंबयुतेन श्रीपद्मप्रभविं कारितं प्रतिष्ठितं तपागच्छेश्वरैः श्रीसोमसुंदरसूरि शिष्य श्रीरत्नशेखरसूरिपुरंदरैः । चांगउडूग्रामे || ४६८. संवत् १९८७ वर्षे माघ वदि ८ गुरौ श्रीवीजापुरवा - स्तव्य श्रीश्रीमालज्ञातीय म० हर्षा भार्या लाड म० रूपाकेन भार्या जीवादे सुतसोमायुतेन श्रीसंभवनाथबिंबं कारितं श्रीआगमगच्छे श्रीउदयरत्नसूरिभिः प्रतिष्ठितम् ॥ ४६९. सं. १९६६ वर्षे पोष वदि ९.... श्रीसुमतिनाथबिंबं कारापितं प्र० श्री पू० श्रीपद्मशेखरसूरीणामुपदेशेन । लाडोल वास्तव्य. ॥ ४७०. सं. १९१७ वर्षे फा. शु. ३ शुक्रे बिनं का० प्र० तपापक्षे श्रीलक्ष्मीसागरसूरिभिः ॥ पीहन ग्राम, .... .... Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only .... 2000 श्रीपार्श्वनाथ
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy