SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ........ जैनप्रतिमा लेखसंग्रह. श्री आदीश्वरजीना गभारानी धातुप्रतिमाना लेखो. पंचतीर्थी. ३७९. सं. १३७६ वर्षे मार्ग. शुदि ५ बुधे भर्धनश्रेयोर्थ श्रे० वसरे मालेन कुटुंब कारितं स्वामिश्रीमदनमूरिप्रतिष्ठितं ॥ Acharya Shri Kailassagarsuri Gyanmandir ३८०. सं. १३३८ वर्षे फागण शु. ७ सोमे पितृ वस्तपाल मातृ पुनी पुत्र जाजाकेन पितृमातृश्रेयोर्थं श्रीशांतिनाथत्रिवं का० प्र० ॥ ****** ६.५ ३८१. सं. १४०५ वैशा. शु. ३ भोमे प्राग्वा० पिता जांजण माता मूहदेवि तयोः श्रेयसे तथा ८० वउलाश्रेयसे ठ० वीसलेन श्रीमहावीरवित्रं का० प्र० श्रीनाणचंद्रसूरिभिः ॥ ३८२. सं. १३९४ वर्षे चैत्र वदि ६ शनौ श्रीश्रीमालज्ञा • श्रे० हलका भा० हीरादेवि पुत्र.. . सरवणेन मातृपितृश्रेयसे श्रीआदिनाथबिंबं का० प्रति० ॥ For Private And Personal Use Only बाबू पन्नालाल पूर्णचंदजीना देरासरना मूलनायकजीनो लेख. ३८३. स्वस्तिश्रीः । संवत् १९९८ वर्षे पोष वदि १ सोमे श्रीऊकेशवंशे व्यव० परवत भा० फदक् सत्पुत्र व्य० जयता भा० अहिवदे पु० व्य० श्रीपालपरिवारेण सोक्तं (?) वित्तेन कर्मनिर्जरार्थं स्वाप्तपरिवार श्रेयोर्थं श्रीपार्श्वनाथबिंबं का० प्रति० श्रीपूर्णिमापक्षे भीमपल्लीयम० श्रीमुनि - चंद्रसूरिपट्टे श्रीविनयचंद्रसूरीणामुपदेशेनेति भद्रं ॥ ३८४. सं. १९११ वर्षे आषाढ वदि ९ ऊकेशवंशे भ० गोत्रे आभूसंताने सा० पारस भा० पांचू पुत्र कम्मा भा० साधू पु० वज्रांग
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy