SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमा लेखसंग्रह. भण० पेथड भा० हमीरदेव्या पुत्रीअवीकर्माईसहितया निजभर्तृश्रेयसे श्री अभिनंदन लिंबं का० प्र० श्रीसूरिभिः || ... Acharya Shri Kailassagarsuri Gyanmandir *** र्श्वनाथबिंबं ३६९. सं. १५१३ वर्षे वैशाख शुटि २ गुरौ श्रीश्रीमालज्ञा ० ठाकुरमी सुत रत्ना भा० हा. हींदु जीवितम्वामिश्रीशांतिनाथपंचतीर्थी का० प्र०.... ३७०. सं. १५१९ वर्षे ज्येष्ठ शु. ९ प्रा० व्य० श्रीसाकेन भा० शंकु पुत्र पुजा कुजा भा० जीविणि देउ प्रमुखकुटुंबयुतेन निजश्रेयोर्थ श्रीविमलनाथचिचं का० प्र० तपागच्छेशश्रीमुनिसुंदरसूरिशिष्य श्रीरत्नशेखरसूरिभिः पालणपुरग्रामे ॥ ३७१. सं. १२२८ फा. शु. २.... भ्रात जमवी ..... . जाल केन महावीर बिंबं का० प्र० ॥ ६३ .... श्रीपा For Private And Personal Use Only ३७९. सं. १४८२ वर्षे वैशाख शु. ६ खौ उपकेश० रोयगण गो० ० सा० बाला पु० रत्ना भा० पांची पु० देपाडेलसाजणमेघापुण्यार्थ श्रीशीतलनाथर्बित्र का ० प्र० श्रीधर्मघोपगच्छे भ० श्रीमलयचंद्रसूरिपट्टे श्रीपदेशेखरसूरिभिः ॥ २०३. सं. १३६४ वर्षे श्रे० कान्हा भा० सुहडादे पुत्र सिरपाल देवघर तेजायुतेन पित्रोः श्रेयसे श्री आदिनाथचिवं का० प्रति० रत्नपुरीय श्री शालिभद्रसूरिभिः || ३७४. सं. १४६८ वर्षे वैशाख वदि २ शुक्रे भावसार........ . नपाकेन पित्रोःश्रेयसे श्रीकुंथुनाथविवं का० प्र० पूर्णिमा ५० श्रीजयसिंहसूरीणामुपदेशेन ||
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy