SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमा लेखसंग्रह. २४८. सं. १५०६ वर्षे वैशा० शु० ६ सोमे श्रीपत्तन वास्तव्य - मोदज्ञातीय ठ० गणीया भा० पाती सु० हेमराजकेन भा० सोनाई प्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीशांतिनाथबिंबं कारितं श्रीरत्नसिंहरिसंताने श्रीउदयसागरसूरिपट्टे श्रीधनरत्नसूरिभिः प्रतिष्ठितं ॥ श्रीरस्तु । श्रीवृद्धतपापक्षे || ( पंचतीर्थी ) Acharya Shri Kailassagarsuri Gyanmandir २४९. सं. १२७१ वर्षे .... ज्ञातीय पितृसाजण मातृ जाषणदेवि पुत्र तिहुणसिंह कारितं प्रतिष्ठितं श्रीसूरिभिः ॥ .... .... ४५ २५०. सं. १५२८ वर्षे वैशाख शुदि ३ शनौ श्रीमाल ज्ञा० श्रे० धारा भा० बालीनाम्न्या पुत्र महिराज भा० माल्हणदे कुटुंबयुतेन स्वश्रेयोर्य श्रीविमलनाथबिंबं कारितं प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः कुकुलिवास्तव्य | ( पंचतीर्थी ) प्राग्वाट २५१. सं. १४२२ वर्षे वैशाख शुदि ११ बुधे नागरज्ञा ० काठीयावगोत्रे ० खीमसीह भा० आल्हणदे पाल्हणदे श्रेयोर्थं सुप्त धाधलेन श्रीशांतिनाथबिंबं कारितं ॥ (पंचतीर्थी) २५२. सं. १५३० वर्षे माघ सुदि १३ सोमे प्राग्वाटज्ञा० श्रे० खीमा भार्या अरघू पु० पंचायण गिरुआ भा० सोही ५० वछादिकुटुंबसहितेन श्रीश्रेयांसनाथबिंबं कारितं । उवएसगच्छे सिद्धाचार्यसंताने प्रतिष्ठितं श्रीसिद्धसूरिभिः ॥ ( पंचतीर्थी ). For Private And Personal Use Only २५३. सं. १४६६ वर्षे वैशा. शु. ३ सोमे श्रीअंचलगच्छेश श्रीमेरुतुंगसूरीणां उप श्रीपत्तनीय शा० सं० जयसिंह पु० आसान कांउनामन्याः स्वमातुः श्रे० श्री आदिनाथबिंबं का० प्रति० श्रीसूरिभिः ॥ २९४. सं. १५५२ वर्षे आषाढ शुदि २ खौ वडलीवास्तव्य - प्राग्वाटज्ञातीय व्य० डोसा भार्या डाही सुताश्रीमल्हीनाम्न्या स्वश्रेयोर्थ
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy