SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra महाभारतभां: www.kobatirth.org ( १० ) ऋषभाद् भारतोजज्ञे वीरपुत्र शताग्रजः अभिषिच्य भरतं राज्ये महा प्रावृज्यमाश्रितः || याह Acharya Shri Kailassagarsuri Gyanmandir नागपुराशुभ: युगे युगे महापुण्यं दृश्यते द्वारिकापुरी अवतीर्णो हरिर्यत्र प्रभासससिभूषणः । रेवताद्रौ जिनोनेमि युगादि विमलाचले ऋषीणामाश्रमादेव मुक्तिमार्गस्य कारणम् ॥ दर्शयन्वर्त्मवीराणां सुरासुरनमस्कृतः । नीतित्रयस्य कर्त्तायो युगादौ प्रथमोजिनः || शिवपुराणुभां: अष्टषष्टिसु तीर्थेषु यात्रायां यत्फलं भवेत् । आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् ॥ ચાગવાસિષ્ઠના વૈરાગ્ય પ્રકરણમાંઃ—— नाहंरामो नमेवाञ्छा भावेषु च नमे मनः । शान्तिमास्थातुमिच्छामि चात्मनैवजिनो यथा ॥ નાગપુરાણમાં જનાના અહંમત્ર સબંધીનુ માહાત્મ્ય જણાવ્યું છે કે:-- अकारादि हकारान्तं मूर्ध्वाधोरेफ संयुतम् । नादबिन्दु कलाक्रान्तं चन्द्रमंडल सन्निभम् ॥ एतदेव परं तत्त्वं योविजानाति भावतः । संसारबन्धनं छित्वा सगच्छेत परमांगतिम् ॥ For Private And Personal Use Only
SR No.008583
Book TitleJain Dharmani Prachin Arvachin Sthiti
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShankarlal Dahyabhai Kapadia Ahmedabad
Publication Year1914
Total Pages100
LanguageGujarati
ClassificationBook_Gujarati, Society, & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy