SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीमद्- आचार्यप्रवरअजितसागरसूरीश्वराष्टकम् ॥ ( ललित छंद ) 1 , • जगति शर्मदं धर्मनायकं, जनिमतां सदा क्षोभहारकम् । नमत भावतो भव्यमानवा - अजितसागरं सूरिशेखरम् ॥ १॥ मृदुवचस्ततिश्रेणिराजितं, मुखसिताम्बुजं भ्राजतेतराम् । जनमनोहरं दीव्यशान्तिदं गुरुं नमाम्यहं सूरिपुङ्गवम् ॥२॥ जनगणाऽर्चितं सत्त्वतारकं, गुरुदयाकरं तत्त्वदेशकम् । कलिमलापहं क्लेशवारकं, शुभतपःक्रियाध्यानधारकम् ॥३॥ विविधवाचनादानकारकं विकटकर्म्मतामूलहारकम् । भवभवाऽर्त्तिहं श्रीगुरुं जना ! अजितसागरं सूरिमानम् ||१|| जननमृत्युतोमोचनं नवै गुरुकृपां विना देहिनामिह । गुरुपदाश्रिता ये भवाम्बुधिं भुवि तरन्ति ते निर्मलश्रियः ॥ ५ ॥ उपकरोत्यसौ सर्वदा गुरु- र्वचनविस्तरात्सर्वदेहिनाम् । गुरुमिमं प्रभुं स्तोतुमक्षमः, शिवसुखंकरं स्वर्गसिद्धिदम् ॥६॥ विजित कामनं दमितमानसं, पतितपावनं शान्तभावनम् । विदितसम्मतं शुद्धचेतसं, भजत सद्गुरुं सूरिशेखरम् ॥ ७॥ दुरितवादलश्रेणिमारुतं, सुरगणार्चितं भूरिभावतः । प्रणत सर्वदा मानवोत्तमाः ! अजितसागरं सूरिशेखरम् ||८|| विमलभावतो गीतमष्टकं निजगुरोरिदं नम्रचेतसा | शिवदयानिधे ! हेमसागरै- जयतु शान्तिदं सर्वभूतले ||९|| " For Private And Personal Use Only
SR No.008569
Book TitleGeet Prabhakar
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1932
Total Pages452
LanguageGujarati
ClassificationBook_Gujarati, Literature, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy