________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६) क्षेत्रकालानुसारेण, कर्तव्या सूरिमान्यता ॥२०६॥ सूरिवाचकसाधूना, साध्वीनां परिवृद्धितः । जैनशासनवृद्धिः स्यात्, शङ्का कार्यान मानवैः।२०७४ जैनधर्मस्य हानिर्हि, सूरिवाचकहानितः। अतो जैनः प्रगत्यथे, सेवनीया हि सूरयः ॥२०८॥ धर्मप्रभावका ये ये, सरिवाचकसाधवः। सर्व समर्प्य जैनर्हि, सन्यास्ते भक्तिभावतः ॥२०९॥ जैनधर्मो न विश्वेऽस्मिन् , जीवेश्च जैनमन्तरा । अतः सहस्य वृक्ष्यथै, सेव्या जैना जिनेन्द्रवत्।।२१०॥ नैनसंघमहातीर्थः, सर्वतीर्थशिरोमणिः । जैनसंघस्य सेवा हि, सर्वसेवानभोमणिः . ॥२१॥ चतुर्विधो महासंघः, सर्वकल्याणकारकः । परात्मबुख्या संसेव्यो, जैनधर्मपरायणैः ॥११॥ विद्यमानो महासङ्घः, जैनधर्मप्रभावकः । अतो अन महामीस्या, सेव्यः श्रीवीरवत् सदा॥२१॥ आधारः सर्वधर्माणां, खानिः तीर्थशसुराणाम् ।
For Private and Personal Use Only