SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३) जैनधर्मपरमीत्या, सर्वपापात् प्रमुच्यते । श्रद्धया जैनधर्मस्य, सेवा कार्या प्रतिक्षणम् ॥१६॥ अस्तित्वं जैनधर्मस्य, जैनानामुपरि स्थितम् । जनसङ्ख्यामवृष्ट्यर्थ, योग्यं कर्म समाचर ।।१६।। जैनधर्मप्रचारार्थ, स्वार्पणं पूर्णभक्तितः । कर्तव्यं सर्वजनहि, तीर्थककर्मबन्धकम् ॥१६३।। दृष्टव्या धर्मरागेण, जैना जैनेन्द्रवत् सदा । जैनान् विना जिनेन्द्रस्य, धर्मस्य प्रगतिः कथम् ? १६४ योधव्यं नैव जैनईि, भिन्नदृष्ट्या कदाचन । धृत्वौदार्य सदा कार्य, पूर्गोत्साहेन कर्म यत्॥१६५॥ विद्यासत्ताधनाद्यैश्च-र्जनानामुन्नतिः शुभा । कर्तव्यैकवलेनैव, युक्तिभिश्च प्रयुक्तिभिः ॥१६६॥ देशकालानुसारेण, जैनसङ्ख्यामवर्षकाः । सदुपयाः सदा सेव्या, जैनः स्याद्वादक्षकैः ॥१६७॥ शारीरं मानसं वीर्य, वाचिकञ्च प्रयुक्तिभिः । For Private and Personal Use Only
SR No.008567
Book TitleGatchmat Prabandh Jain Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages621
LanguageGujarati
ClassificationBook_Gujarati & History
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy