SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) कर्तव्या ताशी सेवा, गुरोश्चित्तानुसारिणी ॥१२४॥ वेदवेदान्तसांख्यानां, सत्यं सापेक्षतः स्फुटम् । वैष्णवानां च यत् सत्यं, तत् तु श्रीजैनदर्शने ॥१२५॥ केवलज्ञानयोगेन, वीरविष्णुः प्रभुः स्मृतः । रागाद्यलङ्कतः कोऽपि, नाम्ना विष्णु ने सद्गुणैः१२६ चतुर्मुखोपदेशित्वात्, वीरब्रौत्र वस्तुतः। रागाधलङ्कतः कोऽपि, नाम्ना ब्रह्मान वस्तुतः ॥१२७॥ रागद्वेषविनाशित्वात, महादेवः सदाशिवः । महावीरः प्रभुर्मान्यः, नान्यो नाम्ना गुणवैना ॥१२८॥ वीरवाणी महावेदः, सत्याहिंसादिसद्गुणैः । पहिमादियुक्तत्वा-नान्यो वेदः सदोषतः ॥१२९॥ वीरवाणी हि वेदान्त, आत्मतत्वप्रदर्शनात् । सापेक्षनययुक्तत्त्वात, तत्वैराध्यात्मिभृतः ||१३०॥ सर्वज्ञश्रीमहावीर-कथिते जैनदर्शने । For Private and Personal Use Only
SR No.008567
Book TitleGatchmat Prabandh Jain Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages621
LanguageGujarati
ClassificationBook_Gujarati & History
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy