SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १३ ) Acharya Shri Kailassagarsuri Gyanmandir नास्तिकैः साधुखण्डनम् । ॥८७॥ ॥८९॥ नास्तिक शिक्षणाभ्यासात्, क्रियते धर्मनाशार्थं, रोद्धव्या सङ्घशक्तितः प्राणनष्टे यथा जीवः, शरीरे नैव तिष्ठति । साधुसंघ तथा नष्टे, धर्मो नश्यति तत्क्षणम् ॥ ८८ ॥ hat सर्वकारेण, संरक्ष्याः साधवः सदा । सूरीणामाज्ञया नित्यं, वर्तितव्यं विशेषतः नास्तिकानां कुतर्कैच, श्राद्धैः कार्यो नहि भ्रमः । सर्वशङ्कापनोदाय, सेवनीयाश्च सूरयः तीर्थेशसूरिसाधूनां, जैनधर्मस्य धर्मिभिः । श्रोतव्या न कदा निन्दा, प्राणैः कण्ठगतैरपि ॥ ९१ ॥ सह्या नैव कदा जैनै- जैनसङ्घस्य हेलना । स्वात्मसङ्घबलेनैव, हर्तव्यं हेलनादिकम् साध्वीनां हेलनानिन्दे, श्रोतव्ये न कदापि वै । सङ्घशक्त्या हि सङ्केन, रोद्धव्या धर्मघातकाः ॥१३॥ जैनैः परस्परं देयं, साहाय्यं स्वीयशक्तितः । ॥९०॥ ॥९२॥ For Private and Personal Use Only
SR No.008567
Book TitleGatchmat Prabandh Jain Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages621
LanguageGujarati
ClassificationBook_Gujarati & History
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy