SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८.) नैव प्रत्युपकारः स्यात् , धर्मभीवनसाधूनाम्. ४९ बोधिबीजस्य दातॄणां, भक्तिः कार्या च प्रत्यहम्, जैनः श्रद्धालुभिः सम्यग् , धाराधनतत्परैः ।। धर्मरक्षादिकार्येषु, योजनीया हि वादिनः, धर्मरक्षासमो धर्मो, न भूतो न भविष्यति. ५१ धर्मवादविवादार्थ, मुद्भाव्या जैनपण्डिताः, गृहस्थास्त्यागिनः शीघ्रं, विद्यादानेन धर्मिभिः. ५२ सूरीणामुपदेशेषु, शङ्का कार्या कदापि नो, जैनोन्नतिप्रबन्धन, वर्तितव्यं विवेकता. सर्वजातीयजनैर्हि, पाल्याज्ञा जैनसूरीणाम् , जैनाचार्यः सदासेव्यः, जैनसाम्राज्यरक्षकः. ५ चतुर्विधस्य संघस्य, नायकाः शासकास्तथा, जैनाचार्याः सदावन्द्यार, जैनैरुत्साहपूर्वकम्. ५५ जैनगृहस्थमुख्या ये, जैनधर्मप्रभावकाः, कार्य सिद्धान्तश्रवणं, तैरेव सद्गुरोर्मुखात् . ५६ For Private and Personal Use Only
SR No.008567
Book TitleGatchmat Prabandh Jain Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages621
LanguageGujarati
ClassificationBook_Gujarati & History
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy