SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८२) वीरशाह इति तत्पदेऽभवत् , जीवराज इति वा चतुर्थके । तेजपाल इति पञ्चमे पट्टे, रत्नपाल अभवच्च षष्ठके ॥ २॥ तत्पदृवारी जिनदासनामा, तेजादिपालोऽष्टमके बभूव । कल्याणनामा नवमे पदे च, दिक्संख्यके भुल्लहुजीति नामा ॥३॥ तदनुगे च पदे सुकुलोद्भवे, कविकुलाग्रगतो भणनामकः । तदनुलब्धकनामकसाहजी, शुचिनयादियुतो हि राजते ॥४॥ प्रशस्तबोधशालिनः परोपकारकारिणो, गुरोः पदाम्बुजं मया प्रगम्य भक्तिपूर्वकम्, मुशिव्ययाचनेन मे जगज्जनोपकारतो, विशिष्टसच्चरित्रके कृतः सुबालबोधकः ।। ५ ।। अष्टशततमे वर्षे, प्रमिते सप्तमोत्तरे । मार्गशीर्षे सिते पक्षे, पञ्चम्यां भानुवासरे ॥ ६ ॥ रचितोऽयं मया ग्रन्थो, विक्षेपरहितः क्षितौ। शोधनीयः सतां धुर्यदुत्सूत्रं भवेदिह ॥७॥ प्रेमादाद् वीतरागाझाविरुद्धं यन्मयोदितम् । परोप For Private and Personal Use Only
SR No.008567
Book TitleGatchmat Prabandh Jain Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages621
LanguageGujarati
ClassificationBook_Gujarati & History
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy