SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra O***O***@******************@**** www.kobatirth.org वृन्दशो दृष्टिपथमायान्ति तस्मात्तव सूनुचन्द्रः क्व ? अम्पमतिमन्तोऽन्ये पुरुषाः क्व ? अनेक रेशा अपि त्वत्पुत्रस्य खलु तुलनामपि नार्हन्ति । यत्र कुञ्जरस्तोन्यते तत्र गर्दभस्तत्सङ्गतिं कथमनुसरति ? यत्र कल्पवृक्षस्तिष्ठति तत्र करीरः किं पादपो गण्यते ? स्वत्पुत्रं भर्त्तारं प्राप्याहं निजजन्म सफलमेव मन्ये । ममभाग्यवशाद्यो भर्त्ता मिलितः स मे पूज्यतमो भगवत्तुम्योऽस्ति | भोजनसमये पात्रे यत्समायाति तत्पक्कान्नमिति लौकिकोक्तिर्विद्यते । ततो वीरमती प्राह प्रियवधु ? यत्वं वदसि तत्सत्यमेव, मम सूनुः स्वरूपादिवैभवेन सर्वोत्कृष्टः, परन्तु बहुरत्नावसुन्धरा । तस्मादप्यधिकगुणा अनेके नराः सन्ति, यदित्वं देशाटनम करिष्यस्तदा तज्ज्ञानमभविष्यत् । त्वन्तु केवलमाभापुरी वेत्सि, तस्मादन्यनगराणि कथं जानीथाः ? रम्यारम्यविवेकस्तव दुर्लभः । ततस्तवजन्म विफलमेव मन्ये, अस्मिन्विषये त्वया क्रोधलेशोऽपि न विधेयः । यद्यस्मिन्समये सर्वविद्यासु कुशलायां मादृश्यां श्वश्वां मिलितायां देशान्तरं न दृच्यसि चेत्कदात्वं प्रेक्षिष्य से, इदानीमपि त्वं मत्तो लजां प्राप्नोषि ततस्त्वं सर्वथा कौतुकेष्वनभिज्ञा विद्यसे । किं बहुनोक्तेन ? अहन्त्वेवं मन्ये तब जन्म वनकुसुमवनिरर्थकमेव | नवनवान् दैशिकानाचारानपश्यन्ती त्वं निजजन्म सफलं निष्फलं वेति विज्ञातुं कथं समर्था ! अभिनवतीर्थगिरिकूटसरिदारामनगरनरेन्द्रमानववधू विनोदगीतनृत्यवाद्यविविधचरित्राणि ये प्रत्यहं विलोकयन्ति ते जना धन्याः । विविधकौतुकविलोकनैकरसिकाः पुत्र्यो याभिर्जनयित्रीभिः प्रसूतास्ता एव धन्यवादमर्हन्ति । श्रश्वमुखान् हयकर्णान् श्रोत्रविहीनानेकचरणान्, गूढदशनान् शुद्धरदान्मानवानदृष्ट्वा त्वं जगत्यस्मिन्मानवरेखां स्पृष्टुं कथमुचिता ? त्वन्तु भोजनास्वादवेदिनी वस्त्रालङ्कारभूषिता निजप्रासादे मोदमाना तिष्ठसि वनिताचारविमुखी त्वं विलोक्य से, विशेषतः स्त्रीजात्यांतु स्वाभाविकं पाटवं सर्वदा तिष्ठत्येव, चातुर्यमलौकिकमेव शास्त्रसंगृहीतं For Private And Personal Use Only -*@***O*•***************O**OK Acharya Shri Kissagarsuri Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy