SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharyashn a garsun Gyaman ॥चंद्रराजचरित्रम् ॥ ॥१२७॥ चतुर्थोडासे प्रथमः सर्गः॥ का यस्व भृत्यं मां, कृतार्थीकुरू साम्प्रतम् ॥ १॥ मकरध्वजोऽवदत्-कुक्कुटोऽयं नटाधीश ? चन्द्रराजगृहे स्थितः । अतोऽस्मि- न्मत्सुताप्रेम, वर्त्तते कथयामि किम् ॥ १ ॥ अतस्तस्यै प्रदेह्येनं, लब्ध्वा सा मुदिता भवेत् । यावजीवं चोपकार, विस्मरिष्यामि नैव ते ॥२॥ तन्मृन्यं दातुमिच्छामि, युष्माकं मुखमार्गितम् । बलात्कारोऽस्ति नास्माक,-मस्मिन्कर्मणि नर्तक ? ॥३॥ ताम्रचूडप्रदानेन, पूरयाऽस्मन्मनोरथम् । स्त्रीणां हि दुस्त्यजा भावा-विषमा विषवत्स्मृताः॥ ४ ॥ इतिमनोविभेदविधायिनींपार्थिवप्रार्थनासमाकर्ण्य द्रविताशयोनटपतिरवदत्-नृपचूडामणे ? विद्धि, नृपमस्माकमेतकम् । बहुक्तेन किमस्माकं, सर्वस्वमेष विद्यते ॥ १॥ तस्मादेतंप्रदातुंवयंसर्वथाऽक्षमाः, तथाऽपि तत्र गत्वाऽहंतंचरणायुधमभ्य| र्थयामि,क्षणत्वया विलम्ब्यताम् । अत्र स्थातुंतदुत्कण्ठा भविष्यति चेत्सुखेनैतंगृहाण, नास्माकंतद्विषय आग्रहः । एवमभिधाय नटाधिपोनिजावासंजग्मिवान् । शिवमालांनिकषा क्रीडमानंककवाकुंशिव कुमारोनृपोदितांवा मवोचत् । सुधोपमंतद्वचनंनिशम्य कुक्कुटःप्रमोदमेदुरोजज्ञे, । पुनः स व्यचिन्तयत्। इष्टं ममासीत्प्रागेत-त्पुनर्वैयेन भाषितम् । काकतालीयवच्चैत-संजातं दैवयोगतः॥१॥ नृपतेर्नगरस्यास्य, मद्भार्यायाश्च संगतिः । लभ्या हि पूर्णभाग्येन, किमतोन्यूनमस्ति मे ॥ २॥ अतोऽयंबुद्धिमानटाधिपोमामस्मै नृपाय ददाति चेदई भाग्यशाली भवामि, इत्थंविचेष्टमानस्य ताम्रचूडस्याऽभिप्रायविदित्वा शिवमाला जगाद-स्वामिन् ? कुतस्त्वं विमनायितोऽभू-मत्तः सदा वत्सविधे स्थितायाः । न काऽपि ते वाक्यमपि प्रलुसं, त्वत्सेवनं सत्यधिया करोमि ॥१॥ अज्ञानतो वापि तवापराधं, नाचीकरं प्राणसमत्वभाजः। भवत्कृते राजमहानरेन्द्रैः, सार्द्धविरोधोऽपि मया व्यधत्त ॥ २॥ देशान्तरे मस्तकपञ्जराह, प्रमामि ॥१२७॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy