________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ ५१ ॥
•K•-**« «<»« →→→******← ++*••**• •*••••-><->
www.kobatirth.org
विचिन्तयन्ती नयनयोर्भाद्रपदं धारयन्ती सा भृशमुद्विग्नाऽभवत्, क्षणादविरला श्रुप्रवाहेण हृदयस्थलीमप्लावयत् । सखीजनसुभाषितमपि श्रोत्रपुटयोस्तप्तत्र निमं साऽमन्यत । असकृन्निःश्वासपरम्परां विमुञ्चन्ती सा वारिविरहंसेवमाना मत्सीव क्षणेन वित्रस्ताऽजनिष्ट -
यतश्वोक्तम् – संसारवर्त्तिनोजीवाः, प्रजालोकनवृत्तयः । प्रमदा निर्मदा येन जायन्ते सूनुना विना ॥ १ ॥ तथाच — मूर्खस्य हृदयं शून्यं, शून्याश्चाबान्धवा दिशः । अपुत्राणां गृहं शून्यं, सर्वशून्या दरिद्रता ॥ २ ॥ विधांविषमदशामनुभवन्तीनिजस्वामिनीं विलोक्य तत्पार्श्ववर्त्तिनी दासी त्वरितगतिर्नृपान्तिकंगत्वा तद्वृत्तान्तंन्यवेदयत् । श्रुतमात्रेण वज्राहत इवाकस्मिकशोकाग्निदग्धोनृपतिः प्रधावन् स्खलितगतिस्तत्सन्निधौ गत्वा रहसि स्थितां हस्ततलवि न्यस्तवामकपोलांराज्ञीमनेकधाऽऽश्वास्य प्रावोचत् शशिवदने ? किमयमसामयिकः शोकाविर्भावः ? अधुक्लिन्नोऽयं कञ्चुकोवर्षाकालंव्यञ्जयति, तव मुखमुद्रा विभातचन्द्रमूर्त्तिकथमनुकरोति ? त्वदाज्ञा केनावमानिता ? तदभिधानंमांशीघंनिवेदय, येन तंयमातिथिंकरोमि, पुनस्तवानुशासनंमनसाऽपि कोऽपि नाल्लङ्घयेत् । मयि जीवति तव किंक्षीणमस्ति ? त्वयि जीवन्त्यामेव मम प्राणाःश्वसन्ति तव चिन्तायाः कारणं ब्रूहि ततः कनकबती दीर्घनिःश्वस्य प्राह प्राणप्रिय ? भवत्कृपया मेsखिला मनोरथा निष्पन्नाः, भवदमोघदृष्ट्या निरीक्षिताया मेऽनुशासनंलङ्घयितुं कः प्रभुः ? भवादृशं प्राणप्रियं लब्ध्वा प्रत्यहंनवनवैस्तैर्नेपथ्यैः शरीरं भूपयामि, यानि शक्रवनितया स्वप्नेऽपि नो दृष्टानि सदैव दीव्यरत्नाभरणैर्विभूषितशरीरा सुन्दर लावण्यसारा सौभाग्यगर्वाधरीकृतकामकामिनी सुखं तिष्ठामि भवत्प्रसादेन मनोऽभीष्टानि भोजनानि नित्यमास्वादयामि प्रतिचणंनूतना
For Private And Personal Use Only
Acharya Shri Kissagarsun Gyanmandir
C--61)
द्वितीयोलासेद्वितीयः सर्गः ॥
।। ५१ ।।