________________
Shri Mahavir Jain Aradhana Kendra
63+0.K++++***
www.kobatirth.org
तिलज, यावजलं दातुमगात्तदानीम् । मरुद्विस्रस्तांशुकमाशुवक्त्रं, लक्ष्मीपतिर्लोकयतिस्म तस्याः ॥ ११ ॥ वृतान्त मेतत्प्रविलोक्य मद्रा, दासीवशोऽयं मम दुःखदायी । मावीति निश्चित्य दुरन्तकोपा, दध्यौ समुत्पन्नविरुद्धबुद्धिः ॥ १२ ॥ संत्यज्य मां मोहवशंगतोऽसौ दासीमिमां मोच्यति दत्तगेहाम् । प्रागेव कार्यस्तदुपाय श्राशु, यतो न सा तिष्ठति मन्निवासे ॥ १३ ॥ येन केनाप्युपायेन, गृहानिष्कासयामि ताम् । अन्यथा मे महद्दुःखं, भविष्यति न संशयः ॥ १४ ॥ दुःखानि सन्त्यनेकानि प्रसिद्धानि जगतले । सपत्नीजातदुःखं य-न्मरणादतिरिच्यते ।। १५ ।। इदन्तु सहसाप्राप्तं, कष्टं दैवनियोजितम् । इति चिन्तातुरा जज्ञे, मद्राऽभद्रवशंगता ॥ १६ ॥ तस्या निष्कासनार्थाय चिन्तयित्वेति सा भृशम् । विविधान् रचयामास, मृषोपायानतिस्फुटान् ॥ १७ ॥ वस्तूनि चोरयित्वा सा, स्वपितुः प्रेषयद्ग्रहम् । शर्कराघृततैलानि, धान्यानि विविधानि च ॥ १८ ॥ धातुपात्राणि सर्वाणि, स्थाल्यादिप्रमुखानि च । संप्रेष्य स्वपितुर्गेहे, गृहं रिक्तीचकार सा ॥१६ ॥ भर्त्तर्यथागते हर्म्ये, प्रोचे सत्यवतीव सा । स्वामिन् गृहे स्थितं यत्तत्सर्व दास्याऽनया हृतम् ॥ २० ॥ स्वयं हरति वस्तूनि, लुटाव महाखला । भाशयत्यथ भोज्यादि, बालकौ त्यक्तकर्मकौ ॥ २१ ॥ श्रहन्त्वेकाकिनी गेहे ससुता सा तु विद्यते । कदाचिच्चरयन्तीं तां पश्यामि सा तदाऽवदत् || २२ || रिक्तभाण्डमिदं मातर्नयामि शुद्धिहेतवे । इत्युक्त्या वञ्चयित्वा मां, स्वकार्यं साधयत्यसौ ||२३|| युग्मम् || एकाकिनी कथं कुर्वे, पश्य मे लुण्टितं गृहम् । इत्युपालभ्य रिक्तानि पतिपात्राण्यदर्शयत् ॥ २४ ॥ लक्ष्मीपतिर्विलोक्यैत- चित्रार्पित इवाऽभवत् । स्त्रीक्टोक्तिर्हि नो कुर्यात्कस्यचित्तचमत्कृतिम् ॥ २५ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
१
-*************