SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir ३१०२॥ पापौघप्रलये हुताशनसमं माङ्गन्यमालापदं, त्रैलोक्यां परमोपकारकरणे तत्त्वंपरं सद्रुम् । भावाऽऽपतिविदारकं गुणवतां शुद्धः परंकारणं, वन्दे मोचसुखस्प कारणमिमं जन्मादिदुःखाऽपहम् ॥४॥ भव्याजप्रतिबोधन दिनमणि संसारसिन्धुप्लवं, चिन्तारत्नसुरद्रुमादधिगुणं सद्भावसंवर्द्धकम् । पाराध्यं नवकाररूपमनघं तत्वत्रयोद्दीपकं, वन्देऽहं नितरां सुखैकसदनं श्रीसिद्धचक्रं मुदा ॥ ५ ॥ श्री-अजितजिनस्तुतिः। (पुष्पितामावृत्तम् ) जिनवरमजितं स्तुवे मुदाऽहं, त्रिभुवनपालकमद्वितीयकीर्तिम् । विदितनिखिलभावनिर्जिताऽवं, पितदुरन्तदुराधिकर्मजालम्॥१॥ स्तुत जिननिकरं तमाप्तमीशं, सुरगणवन्दितपादपद्मयुग्मम् । विजितरतिपतिप्रकामवेगं, विधुरितमोहमदाभिमानसेनम् ॥२।। स्मरत जिनवरोदितं प्रकामं, प्रवचनमुत्तमतश्ववारिराशिम् । सकलजनहिताय शस्तमेतत्-प्रथिततरं भुवनेषु शुद्धभावाः १ ॥३॥ हरतु विविधमानसी प्रपीडा, कनकविमासमदेहमानसीयम् । वरदपविकरा प्रभावयित्री, शुचिवसना च मरालवाहनस्था ॥४॥ सद्गुरोरष्टकम् । शुद्धाऽऽनन्दमयं महाऽभयकरं त्रैलोक्यसंत्रायकं, सद्विद्यानिलयं सुधामयमुखं तिग्मांशुतेजःप्रभम् । १ "अयुजि नयुगरेफतो यकारो युजितु नजौ अरगाश्च पुष्पितामा " For Private And Personlige Only
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy