SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ ६६ ॥ +++***+++******+*-*-* www.kobatirth.org भव्यानां भवारिराशितरणे मव्यं तरण्डं दृढं, भक्तानां विविधाऽभिलापशमने दीव्यप्रभावोमणिः । भद्राणां वितनोति राजिमचलां योनित्यमुत्कण्ठितः, सूरीशः स सतांमतो विजयते पूज्योऽजितः सागरः ॥ ७ ॥ श्री सिद्धान्तमहोदधिं गुणधिया निर्मध्यतस्त्वाऽमृतं लब्ध्वा योऽभयतामवाप्य निजकानुद्धर्चुमुत्कण्ठते । स्याद्वादी स्वयमेव नीतिनिपुणः सद्धर्मचक्री विभुः, सूरिः सोऽजितसागरो विजयते चोणीन्द्रवन्द्यक्रमः ॥ ८ ॥ सद्गुर्वष्टकमेतदिष्टजनकं गीतंप्रसादाद्गुरो - हेमेन्द्रेण विनेयकेन मुनिना श्रेयस्ततिप्रापकम् । सद्बुद्धिर्गुरु भक्तिमनहृदयोयः श्रद्धया संस्मरेत् सोऽयं संसृतिमापगां सुखतया तीर्त्वा व्रजेत्स्वः श्रियम् ॥ ६ ॥ श्रीमन्महावीराष्टकम् | ( शार्दूलविक्रीडितवृत्तम् ) हिंसायज्ञनिवारकाय जनतासौख्यप्रबंधार्थिने, स्याद्वादप्रतिबोधतः प्रकटितचेमाऽध्वने तायिने । सर्वेष्वङ्गिषु साम्यदृष्टिमनिशं संभाव्य लोकोत्तमां, पूजाऽर्हाय नरामरेन्द्रभविनां वीराय तस्मै नमः ॥ १ ॥ शङ्काऽभूशुरेष सोदुमनलं शैलेन्द्रसानो हृदि, देवेन्द्रस्य तदात्मशक्तिरनघेत्याख्यापनार्थ प्रभुम् । पादाङ्गुष्ठनिघाततो गिरिवरं यः कंपयामासिवान्, तं वीरं प्रणमामि शुद्धमनसा कारुण्यपाथोनिधिम् ॥ २ ॥ For Private And Personal Use Only **+****03-*++*.03-41*+++******+** Acharya Shri Kissagarsuri Gyanmandir ॥ ६६ ॥
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy