SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan द्वार द्वारं विषमयगतेः सततं रोधयन्तं, सूरिं वन्देऽजितजलनिधि निर्मलाऽऽत्मप्रबोधम् ।। ८ ॥ हेमेन्द्रेण ग्रथितममलं स्तोत्रमेतत्प्रभावं, शिष्येणेहश्रमणगुणताम्राजिना जातभावाः । भव्यात्मानः शिवसुखमयं दीव्यधाम प्रयान्ति, पापठ्यन्ते चतकलिमलं तेऽश्रमेण क्रमेण ॥९॥ (त्रोटकवृत्तम् ) (२) प्रणमामि गुणाकरमार्तिहरं, शुभशान्तिकरं गुरुधामधरम् । अजिताऽम्बुनिधि गुणवृन्दयुतं, हृदयस्थतमोहरणैकरविम् ॥१॥ कलिदोपहरं नतसौख्यकर, परमाऽमृतपानरतं भजत । अजिताऽब्धिममेययशोमरितं, जनतारकमुन्नतिदं भवतः ॥२॥ विपुलर्द्धिकरं गतरोषभयं, वरकीर्तिकरं शुभबोधगृहम् । स्तुतिगोचरमातनुत प्रवरं, प्रवराऽऽशयमाश्रमिणां सुखदम् ॥३॥ सुखकारकमूर्तिधर दमिनां, दमिताऽऽरिचयं निचयं सुमदाम् । मदमोहजितं जितलोकभयं, भजताजितमरिमखण्डधियम् ॥ ४ ॥ जिनशासनवृद्धिकरं विमलं, विमलाचलभक्तिरतं सततम् । For Private And Personlige Only
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy