SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra +++++******+++++ www.kobatirth.org. द्वेष्टि कोऽपि क्षितौ, धर्माराधनतत्परो भवति यः सम्यक्त्वशीलोऽनिशम् ॥ १८५ ॥ दुर्वृत्ता विषधारिणः प्रकुपिताः किं कुर्वते तं नरं, दुर्वारा हरिणाधिपा उपगता निर्वैरतां यान्ति वै। दुर्भेद्यान्तरवैरिणश्च निकषा नाऽऽयान्ति सर्वापहा, धर्माराधनतः प्रभुं भजति यः श्रेयः श्रियाराजितम् ॥१८६॥ दीर्घाऽऽयुर्भवदुःखनाशनमथो तस्याऽऽपदो दुर्लभाः, संपत्तिः सुलभा भवत्यनुदिनं स्वेच्छानुसारी जनः । दुष्प्रेक्ष्याश्च नराधिपा हितकृतो द्विष्टोऽपि मित्रायते, यो धर्मं भजते दयामयमखण्डचेमदानक्षमम् ॥ १८७ ॥ दारिद्र्यं दलयत्यखण्डविभवं संपादयत्युभतं, विघ्नानि स्खलयत्यजस्रमखिलं सुते मनः कन्पितम् । चिन्तारत्नसमः समाश्रितदयः सर्वापदंवारय-त्यानन्दं जनयत्यनन्तसुखदो धर्मः समाराधितः ॥ १८८ ॥ भूमौ सन्ति सहस्रशः सुखकरोपायाः छतापायकाः, सच्छास्त्राऽऽगमतस्वबोधनमुखाः पुंसां भवोद्वेगिनाम् । सत्यत्वेकमिहास्ति साधनमहो तीर्थाधिनाथोदितः, सर्वार्थप्रतिपादनैककुशलोहारी हि धर्मः शुभः ॥ १८९ ॥ धर्माराधनमिच्छति क्रमतया यः पारमेतुं नरः, संसाराम्बुनिधेर गाघपयसो निर्विघ्नतापादकम् । सोऽनर्थं घनतापदं न लभते लोकोद्भवं सर्वदा, अक्षय्यस्थितिमाश्रयत्यभिमत वान्ते सतामीप्सिताम् ॥ १६० ॥ धर्माराधनमीहते जनगणो धर्मश्रितो मद्रवान् धर्मेण चयमेति विघ्नविततिर्धर्माय यत्नंसदा । विज्ञः संतनुते प्रयाति विपुलां धर्माद्विभूतिं चणात् । धर्मस्याऽप्रतनुप्रभाव उचितो धर्मान किं सिद्ध्यति ॥ १६१ ॥ नृणां सत्कुलजन्म कीर्तिरमला सौभाग्यमारोग्यता, लक्ष्मीरद्भुतशर्म रम्यवनिता विद्याऽऽयुषो दीर्घता । पूज्यत्वं च जनेषु निर्मलयशो हस्त्यश्ववृन्दं तथा, धर्मादेव सुरेन्द्रचक्रिविभवः संपद्यते सर्वदा ।। १९२ ॥ बालमृत्युं ततस्त्यक्त्वा, सर्वसिद्धिप्रदायकम् | उज्जयन्तगिरिं यातं तपस्विगणसेवितम् ।। १९३ ।। इत्थं मुनिवचः श्रुत्वा पप्रच्छ भीमभूपतिः । ईदृशं व्यसनं For Private And Personal Use Only 143+++******+++ Acharya Shri Kassagarsuri Gyanmandir
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy