SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand भासीच्छीसुखसागरः श्रुततपागच्छाऽम्बुजाऽहस्करा, मूरिः श्रीयुतबुद्धिसागरगुरुर्यत्पादसेवारतः। तच्छिष्येण विनिर्मितेजितसपद्रेणैष सूरीन्दुना, सर्गोऽभूचरिते त्रयोदश इह श्रीभीमसेनाभिधे ॥ ३६५ ।। इति श्रीभीमसेननृपचरित्रे त्रयोदशः सर्गः समाप्तः ॥ सम्पूर्णश्चाऽयं ग्रन्थः ॥ ॐ शान्तिः३॥ अथग्रन्थकारप्रशस्तिः। श्रीमद्वीरजिनेश्वरस्य विशदे तीर्थे सुधर्मप्रभु,-य॑भ्राजद्गणभृत्प्रतापतरणिः सद्धर्मधौरेयकः । पीयूषोपमवाग्विलाससरणिं यनिर्मितां धार्मिका, भव्या भावतया प्रपद्य विलसन्त्यद्याऽपि भूमण्डले ॥१॥ तत्पट्टश्रियमावभार विदुषां वन्द्यः सदा भासुरां, सूरीशस्तपगच्छनायकमणिमारी विपद्वारकः। दीन्हीशाऽकबरप्रजापतिमरं संबोध्य विज्ञानतः, पारंपर्यवशेन हीरविजयस्तत्वाऽर्थविस्तारकः ॥२।तत्पट्टाऽमरशैलसिद्धशिखरं व्यद्योतयद्भानुव,-सिद्धाऽऽत्मा सहजोदधिः क्रमतया भास्वत्प्रभाभा सुरः। यद्वाचाऽमृतपानपुष्टवपुषो भव्या विभूतिं परां, संप्राप्याऽव्ययसंपदं च विधिना धर्मप्रिया लेभिरे ॥३॥ तत्पट्टाऽम्बरतिग्मरश्मिरतुलप्रज्ञानिधिर्वाचक-श्रेष्ठः श्रीजयसागरः श्रुतधरः श्रीमानुपाध्यायकः । निर्द्वन्द्वः कुविवादिवादहरणे संबद्धकक्षः सदा, For Private And Personlige Only
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy