________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
चरित्रे ।
॥ ८४ ॥
•••-→→**************•**•*
www.khatirth.org
त्युक्त्वा गृहीत्वा तं सा स्वकीयगृहं गता । सप्तमीं भूमिमारुह्य तत्रस्थानमकल्पयत् ॥ ३१८ ।। मृदुतूलिकया जुष्टे, पल्यङ्के सुन्दरे तया । दिव्याऽऽनन्दनिधिप्रख्ये, शायितः स वनेचरः ॥ ३२६ ॥ चित्तचित्रकरं वास गृहं तद्वीक्ष्य विस्मयम् । जगाम शबरश्चित्ते, विचित्रोल्लोच जितम् ॥ ३२० ॥ विचित्रसुममालाभिः सुगन्धितदिगन्तरम् । धूपैः सुधूपितं श्रेष्ठैमणिदीपैश्च दीपितम् || ३२१ ॥ युग्मम् ॥ भोगैश्च विविधैः श्रेष्ठैः, प्रीणितः प्रीतिपूर्वकम् । दच्वा कर्पूरताम्बूलं, निजमर्त्तृवदेतया || ३२२ ॥ कतिचिद्वासरान् स्थित्वा, तेन विज्ञापितो नृपः । गच्छामि देव ? सोऽवोच-द्विधेहि त्वं यथारुचि ॥ ३२३|| भूरिद्रव्यं ततो दवा, महार्घ्य वसनादि च । प्रहितः शवरः पल्लीं, विश्वस्त पुरुषैः सह ॥ ३२४ ॥ दिव्यवस्रविभूपादिमण्डितः स निजं गृहम् । जगाम भूपपुरुषा- नेतान्विसृष्टवान्मुदा ।। ३२५ ।। स्वजना मिलितास्तत्र, तैः पृष्टस्त्वं कुतो गतः । इयन्तं समयं क्वाsस्थाः, किं किं लब्धं त्वया वद || ३२६ ।। ततस्तेन समाख्यातो - भूपतिदर्शनादिकः । स्वगृहागमपर्यन्तः, स्ववृत्तान्तोजनाग्रतः || ३२७ ॥ सकौतुकैः स तैः प्रोचे, किं रूपं नगरं हि तत् । कीदृशोभूपतिर्लोक-स्तत्रभोगश्च विधः ॥ ३२८ ॥ सादृश्यरहिताऽटव्यां, शवरे मौनमाश्रिते । गुहाकल्पानि हर्म्याणि, प्रलपन्ति जनास्त्विमे ॥ ३२९ ॥ फल तुल्यानि भक्ष्याणि, प्रमदाः शबरीनिभाः । गुञ्जोपमा विभूषाश्च धातुतुन्यं विलेपनम् ॥ ३३० ॥ लतापत्रसमानञ्च, ताम्बूलीदलबीटकम् । वक्कलोपमवस्त्राणि, क्रमूकं मूलसन्निभम् ।। ३३१ ॥ यथास्थितगुणान्वक्तु-मचमः शत्रुरस्तदा । विस्फार्य वदनं भूयः, तुष्णींभावेन तस्थिवान् ॥ ३३२ ॥ एवमौपम्यहीनोऽत्र, वक्तुं मोचो न शक्यते । श्रद्धेयः सर्वथा भन्यै यतः सत्यगिरोजिनाः ॥ ३३३ ॥ मनोवाग्विषयाऽतीतं, मोचसौख्यम लौकिकस् । विदन्ति तचु तजीवाः साचादनुभवन्ति
किं
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
त्रयोदशः सर्गः ।
॥ ८४ ॥