________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
त्रयोदशः
श्री भीमसेनचरित्रे।
सर्गः
।। ७६ ॥
भूमिस्थितं तन्नपलाञ्छनं स्मृतम् ।। ५६ ॥ सुमन्त्रबीजोपचयः कुतोऽपि, परप्रयोगादिह भेदमाप । फलार्थिभिर्विज्ञनरैः सुरक्ष्यो-भिन्नः पुनर्यत्र सुखं प्ररोहेत् ॥ ५७ ॥ अदण्डनीयं खलु दण्डयन्नृपो-ऽप्यदण्डयन् दण्ड्यनरं नयोज्झितः । स्वमन्धमाख्याति कुदण्डकारकं, प्रसह्य दण्डोत्र निपातयत्यरम् ।। ५८ ॥ धिनोति मित्राणि न रचति प्रजा-न पाति भृत्यानपि संपदादिभिः । न बन्धुवर्ग स्वसमं करोति यः, स राजशब्दार्थयुतः कथं भवेत् ।। ५६ ॥ विचन्तयेतद्यदि कोऽपि बन्धुमहाभुजोऽन्यः कविचक्रिणोऽत्र । यत्सूक्तिपीयूषरसेन सिक्तो-मृतोऽप्यसौ जीवति जीवलोके ॥ ६० ॥ इहोपभुक्ता पृथिवी कियद्भिः, परं न केनापि समं जगाम । फलंतु तस्या भुजवीर्यशालि-चितीशसत्कीर्त्तिजयं यशोऽलम् ॥ ६१ ॥ किमुच्यतेऽन्यद्गुणरत्नभूषितः, कुरु स्वमात्मानमनन्यसन्निभम् । चलाऽपि लक्ष्मीने जहाति सनिधि, गुणप्रकर्षस्तव वश्यतां गता ।। ६२ ।। ततो दीक्षाभिषेकाय, भीमसेनोनराधिपः । अतीवोत्कण्ठितोजने, राज्यकार्यपराङ्मुखः ।। ६३ ॥ इतोविजयसेनोऽपि, भीममावेद्य सत्वरम् । जगाम स्वपुरं पत्न्या, समेतः शुद्धमानसः ॥ ६४ ॥
सचिवप्रमुखान् पौरान , समाहूय निजेप्सितम् । ज्ञापयामास चारित्रं, गृहीष्ये प्रमदान्वितः ॥ ६५ ॥ मन्त्रिमिः * सह संमन्त्र्य, योग्याय राज्यमात्मनः । केतुसेनकुमाराय, प्रादात्याज्यं प्रजापतिः ॥६६॥ सर्वान्पोरजनान् भूपः,
संभाव्य सचिवान्वितः । सभार्योमोदमापनः, पुनाराजगृहं ययौ ॥६७ ॥ परस्परं मिलित्वोभी, नरेन्द्रौ नरशेखरौ । सिंहासनं समारूढी, रेजतूराजकुञ्जरौ ॥ ६८॥ निवृत्तेऽथाखिले कार्ये, राज्ञोः सस्त्रीकयोस्तयोः । दीक्षामहोत्सवाऽजम्मः, समजायत निर्भरम् ।। ६९ ॥ शिविकायां समारुह्य, नरेन्द्रौ मुदिताऽऽननौ। स्वप्रियासहितौ पौरै-रनुयातौ च मन्त्रिभिः ॥७॥
॥ ७६॥
For Private And Personlige Only